________________
यमनाम्नोर्लोकपालयोः प्रत्येकं सत्रिभागं पस्योपमं वरुणस्य पश्चिमदिग्जाविनो देशोने घे पट्टयोपमे, वैश्रम (व) एस्यो - | तर दिग्नाविनः परिपूर्णे घे पहयोपमे । इत्थं चैषां स्थितिपरिमाणं पञ्चमाङ्गे तृतीये शतेऽष्टमोद्देशकेऽनिहितं । तत्र यदि या पूर्वपूर्वप्रस्तटेषूत्कृष्टा सा उत्तरोत्तरप्रस्तटेषु जघन्येत्येवं जघन्या परिकह्प्येत ततस्त्रयोदशे प्रस्तटे जघन्या प्राप्नोति सागरो|पममेकमेकादश सागरोपमस्य त्रयोदशजागाः । अथ च त्रयोदशेऽपि प्रस्तटे वर्तमानानां लोकपालानां स्थितिः सत्रिभागपट्योपमादिका ततः सिद्धान्तविरोध इति सर्वत्रापि जघन्या स्थितिः पश्योपमप्रमाणाऽवसेया । लोकपालानां तु मध्यमा । | तथा च सति न कश्चिविरोधः । एवमीशानकडपेऽपि जावनीयं । नवरं तत्र त्रयोदशस्वपि प्रस्तटेषु जघन्यायामुत्कृष्टायां च स्थितौ किञ्चित्समधिकत्वं वेदितव्यमिति ॥ २०-२१ ॥
सम्प्रत्युत्तरकपेषु प्रतिप्रस्तर्ट स्थितिविशेषपरिज्ञानाय करणमाह
सुरकप्प हिई विसेसो सगपयर विदत्त इछ संगुणिर्ज । हिल्लि विईस हिउँ इष्ठियपयरम्मि उक्कोसा ॥२२॥
व्याख्या- सुरकल्पयोर्वैमानिकदेवकरूपयोः पूर्वोत्तरयोर्ये उत्कृष्टे स्थिती तयोर्विश्लेषोऽन्तरं क्रियते, किमुक्तं जवति ? या पूर्वकल्पसत्का उत्कृष्टा स्थितिः सा उत्तरकह्पगताया उत्कृष्टस्थितेरपनीयते, अपनीतायां च सत्यां यदवशिष्यते ति श्लेषे सति लब्धमिति सुरकटुपस्थितिविश्लेष उच्यते । ततः स्वकप्रतरैः स्वस्वकटुपगतैः प्रतरैर्विभज्यते, विजक्ते च सति यक्षज्यते स इछ्या यत्सङ्ख्ये प्रतरे उत्कृष्टा स्थितिर्ज्ञातुमिष्यते तत्सङ्ख्या गुण्यते । गुणिते च सति यद्भवति तदधस्तन स्थिति| सहितमधस्तनकल्प सत्कोत्कृष्ट स्थितिसमन्वितमी प्सिते प्रतरे उत्कृष्टस्थितिपरिमाणं जवति ॥ २२ ॥