SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ सकल तीर्थपानुयायिजव्यसिद्धिकसत्त्वसन्दोहचेतसि चमत्कारकारिचारित्रा एते सूरिवराः कदा कतितमं नूमएमसंजूषया-1 मासुः केषां पूज्यतमानां पार्चे गृहीतसच्चारित्रव्रताश्त्यादिकं सकलं तथासामग्यजावान्न शक्यते किमपिनिणेतुं तथापि'वाई यखमासमणे, दिवायरे वायगत्ति एगा । पुषगयम्मि अ सुत्ते, एए सद्दा पवन्ति ॥ १॥” इति प्राकृतार्यया क्षमाश्रमणादिशब्दाः पूर्वधरेष्वेव संयुज्यत इति निश्चयादेतेषां पूर्वधरत्वं तु क्षमाश्रमणशब्दावितत्वेनास्या श्रागमोदधिपारङ्गत| युगप्रधानवऋहिमाचलश्रुतगङ्गायाः प्रश्रमविवृतिकारात् चतुश्चत्वारिंशदधिकचतुर्दशशतग्रन्योत्तुङ्गधामपरम्परा निर्मा पणैकसूत्रधारागाधनवाब्धिनिमजात्सत्त्वत्रातसमुघरणप्रवीणप्रधानधर्मनौकाप्रवर्तनकर्णधारापश्चिमजिनपतिप्रवचनावितथ- | टू तत्त्वप्रबोधप्राउजूतप्रतिनाप्रकाशपराजितसमस्ततीर्थिकचक्रप्रवादश्रीमहरिजप्रसूरेः प्राक्तनत्वेन च सुप्रतीतमेव । अज्ञा नतिमिरविध्वंसकलास्वज्ञानवः श्रीहरिनासूरयश्च पूर्वश्रुतव्यवच्छेदनिकटसमयवर्त्तिन एव यदाह-"पूर्वश्रुतव्यवछे दकालानन्तरपञ्चपञ्चाशीतिवर्षे दिवं गतैः श्रीहरिजसूरिनिः" इत्याद्यनेकोलेखावलोकनन चैते पूज्याः प्राक्तनका सीना एवेति मन्तव्यम् । यत्तु श्रीसुधर्मा च जम्बुश्च, प्रनवः सूरिशेखरः। शय्यम्नवो यशोनः, सम्भूतिविजयाह्वयः। |॥ १॥ जवाहुस्थूलजी, महागिरिमुदस्तिनौ । धनसुन्दरश्यामायौं, स्कन्दिलाचार्य इत्यपि ॥२॥ रेवतीमित्र धर्मोथ,। लघगुप्तानिधो गुरुः । श्रीगुप्तवज्रसंज्ञार्यरक्षिताः पुष्पमित्रकः ॥३॥ प्रथमस्योदयस्यैते, विंशतिः सूरिसत्तमाः। त्रयोविं-14 शतिरुच्यन्ते, वितीयस्याथ नामतः॥४॥श्रीवज्रो नागहस्ती च, रेवतीमित्र इत्यपि । सिंहो नागार्जुनो तदिन्नः 1
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy