________________
शत् , ग्रहाणामधयोजन. गव्यूतं नत्राणां. सर्वोत्कृष्टायास्ताराया अर्धक्रोशः, जघन्यायाः पञ्चधनुःशतानि । विष्क-18 म्नार्धवाहव्याश्च जवन्ति सर्वे सूर्यादयो नृशोक इति ॥ एए॥
सम्पति मनुष्यदंत्रादहिव्यवस्थितानां चन्नादिविमानानां विष्कम्नादिमानमाहमाणुसनगा वाहिं चंदाश्या तदअपरिहीणा । गहिश्नेएण श्मे श्रप्रिंतरबाहिरा नेया ॥ १० ॥ | व्याख्या-मानुपोत्तरान्नगावहिर्ये व्यवस्थिताश्चादयश्चन्जादिविमानानि ते तदर्धपरिहीनाः प्रागुक्तमनुष्यदंत्रान्त
वर्तिचनकादिविष्कम्नायामोच्चत्वार्धहीनाः । किमुक्तं नवति? मनुष्यक्षेत्रान्तर्वर्तिनां चन्शादीनां यविष्कम्नायामोच्चत्वपरि|माणमुक्तं तदर्धविष्कम्लायामोचत्वपरिमाण। इष्टव्याः । तद्यथा-चन्द्रविमानानामायामो विष्कम्नश्चाष्टाविंशतिरकपष्टिलागा योजनस्य, सूर्यविमानानां चतुर्विंशतिः, ग्रह विमानानां गव्यूतं, नत्रविमानानामर्धगव्यूत, उत्कृष्ट स्थितेस्तारकायाः क्रोशस्य चतुर्थोजागः, जघन्यस्थितेरर्धतृतीयानि धनुःशतानि । तथा चन् विमानानामुच्चत्वं चतुर्दशेकषष्टिनागा योजनस्य, सूर्य विमानानां हादश, ग्रहविमानानामर्धगव्यूत, नत्रविमानानां गव्यूतस्य चतुर्थाशः, उत्कृष्टस्थितेस्ताराया अर्धतृतीयानि धनुःशतानि, जघन्यस्थितेः पञ्चविंशत्यधिकं धनुःशतं । अथ मनुष्यक्षेत्रान्तवर्तिनां तदहिवर्तिनां च चन्तादीनां कः परस्परं प्रतिविशेष इत्यत आह-"गवि" इत्यादि, इमे चन्मादयोऽन्यन्तरा मनुष्यत्रान्तर्वर्तिनो, बाह्या | मनुप्यदंबवहिवर्तिनो वैविक्त्येन या गतिस्थितिलंदन गतिस्थितिविशेषेण । किमुक्तं जवति ? सदा मेरुपादक्षिण्येन | गमनशीला मनुष्य क्षेत्रान्तवर्तिनः, सदावस्थानस्वन्नावा बहिवर्तिन इति महान् लेदः॥ १० ॥