________________
R
वृहत्सं०
सटीकः॥
॥४१॥
A M.ORUCRACTICAR-4-50
व्याख्या-प्रमाणाङ्गसनिष्पन्नं योजनमेकमेकषष्टिनागान् बुद्ध्या कृत्वा चन्मादीनां चन्ऽसूर्यग्रहनक्षत्रतारकाणां पञ्चा- नामपि आयामं विष्कम्नमुच्चत्वं च वक्ष्यामि ॥ ए॥
प्रतिज्ञातमेव निर्वाहयतिबप्पन्ना श्रमयाला थक गाउ य तह अगव्यं । थायाम विख्नं श्रआयामहं च उच्चत्तं ॥ एए ॥
व्याख्या-आयामो विष्कम्नश्च चन्द्रविमानस्य षट्पञ्चाशदेकषष्टिजागा योजनस्य, सूर्यविमानस्याष्टचत्वारिंशदेकपष्टिनागाः, ग्रह विमानानां योजनस्यार्ध कौ क्रोशावित्यर्थः, नक्षत्रविमानस्य गव्यूतं, ताराविमानस्याचगव्यूतं । "श्राया-6 *मझ च उच्चत्तं" इति । सर्वेषामपि ज्योतिष्कविमानानामुञ्चत्वं स्वस्य स्वस्यायामस्यामवसेयं । तद्यथा-चम्मसो वि-* मानस्योच्चत्वमष्टाविंशतिरेकषष्टिनागा योजनस्य, सूर्यविमानस्य चतुर्विंशतिरेकषष्टिनागाः । श्राह च-"चंदविमाणुच्चत्तं अनावीसमिगसन्निागाउँ । चउवीसं पुण नागा सूर विमाणस्स उच्चत्तं ॥ १॥ तथा ग्रहविमानस्योच्चत्वमेकं गव्यूतं, नद-11 त्रविमानस्यार्धगव्यूतं, तारा विमानस्य क्रोशचतुर्जागः पञ्चधनुःशतानीत्यर्थः । इह यत्ताराविमानस्यायामविष्कम्जपरिमा-* णमुक्तगर्धगव्यूतमुच्चत्वपरिमाणं कोशचतुर्जागस्तउत्कृष्टस्थितिकस्य तारादेवस्य सम्बन्धिनो विमानस्यावमयं, यत्पुनर्जघन्य-४ स्थितिकस्य तारादेवस्य सम्बन्धि विमानं तस्यायामविष्कम्जपरिमाणं पञ्चधनुःशतानि, उच्चत्वपरिमाणं अर्धतृतीयानि धनुःशतानि । तथा चोक्तं तत्त्वार्थनाध्ये-“अष्टचत्वारिंशद्योजनकषष्टिनागाः सूर्यमएमल विष्कम्जः, चन्मसः षट्पञ्चा
ॐHAGACARAMMAR
॥४१॥