________________
व्याख्या - सर्वेषामपि ज्योतिष्काणां चन्द्रादीनां विमानानि अर्धकपित्थकसंस्थान संस्थितानि श्रधकृतकपित्थफलसंस्थानसंस्थितानि, एतेन संस्थानमुक्तं । श्राह-यदि सर्वाण्यपि ज्योतिष्क विमानानि श्रर्थीकृतकपित्थफलसंस्थानसंस्थितानि ततश्चन्द्रसूर्य विमानान्यतिस्थूलत्वादयकाखेऽस्तमयकाले वा यदि वा तिर्यक्कु परिभ्रमन्ति कस्मादर्धक पित्थ| फलाकाराणि नोपखन्यन्ते, कामं शिरस उपरि वर्तमानानि वर्तुखान्युपलच्येरन्, अर्धकपित्थस्य शिरस उपरि दूरमव| स्थापितस्य परजागादर्शन तो वर्तुलतया दृश्यमानत्यात् ? उच्यते- इहार्धकपित्थफलाकाराणि न सामस्त्येन विमानानि प्रतिपत्तव्यानि, किं तु विमानानां पीठानि तेषां च पीगनामुपरि चन्द्रादीनां प्रासादाः, ते च प्रासादास्तथा कथञ्चनापि व्यवस्थिता यथा पीठः सह नूयान् वर्तुल कारो जवति, स च दूरजावादेकान्ततः समवृत्ततया जनानां प्रतिज्ञासते, ततो न कश्चिद्दोपः । श्राह च सूत्रकृदेव विशेपणवत्यामिदमाक्षेपपुरस्सरं - श्रकविद्वागारा उदयत्यमाणम्मि कह न |दीति । ससिसूराण विमाणा तिरियरिकत्तठियाई च ॥ १ ॥ श्रह - "उत्तापयक विद्यागारं पीठं तडुवरिं च पासा । बट्टालेखे तर्ज समवद्धं दूरजावार्ड ॥ २ ॥” इति । तथा सर्वाणि ज्योतिष्क विमानानि स्फाटिकानि स्फटिकमणिमयानि, रम्याणि रमणीयानि चक्षुर्मनः प्रमोदकारित्वात् । तानि च वर्तन्ते सर्वाण्यपि तिर्यग्लोके उपरितने दशोत्तरयोजनशतबाहये क्षेत्रे, एतेन स्वरूपमुक्तं । एतानि च सर्वसङ्ख्यया चिन्त्यमानान्यसङ्ख्ये या नि । एतेनेयत्ता प्रतिपादिता ॥ ७ ॥ सम्प्रति चन्द्रादिविमानानां प्रमाणप्रतिपादनार्थमाह
rasara का
जो अणं चंदमाइ पंचहं । श्रायामं विस्कंनं उच्चत्तं चेत्र वामि ॥ ए८ ॥
५५, ५०