________________
वृहत्सं
॥ ४० ॥
प्रतिज्ञातमेव निर्वाहयति —
बाव हिसहस्साइं नव चेत्र सवाई पंचसयराई । एगससी परिवारो तारागणकोमिकोमीणं ॥ ए६ ॥
व्याख्या - एकस्य शशिनस्तारागणरूपः परिवारस्तारागणकोटीकोटीनां षट्षष्टिसहस्राणि नव शतानि पञ्चसप्तत्यधि | कानि । श्रह - यद्येकस्य शशिन एतावान् तारागणपरिवारस्ततो मनुष्यक्षेत्रे सर्वसङ्ख्यया द्वात्रिंशदधिकं चन्द्रशतं तस्य सामस्त्येन तारागणः परिभाव्यमानोऽतिजूयान् नवति, ज्योतिश्चक्रं च मनुष्यक्षेत्रे मरुमेकादश निर्योजनशतैरेकविंशत्यधिकैरवाधया परिहृत्य चारं चरति, ततः कथमेतावत्सङ्ख्यानां तारकाणां मनुष्यलोकेऽवस्थानमिति ? उच्यते - इह ६ |नते एके श्रादुः — कोटी कोटीति कोटी नामेव संज्ञा (ख्या) तथा पूर्वाचार्यप्रसिद्धेः तेन पटूपष्टिसहस्राणि नव शतानि पञ्चसप्तत्यधिकानि तारागणकोटीनां प्रतिपत्तव्यानि न तु कोटी कोटी नामित्यदोषः । अपरे पुनरादुः- तारागण विमानानां स्वरूपेण कोटय एव परं तारागण विमानप्रमाणं प्रमाणाङ्गुलेन “नगपुढविविमालाई मिासु पमालंगुले" इति वचनप्रामाण्यात्, ततः कोटय एव तारागणविमानानां यदोत्सेधामुखेन सर्वतः परिमीयन्ते तदा कोटी कोट्यो जायन्ते इति तदपेक्षया कोटी कोटीनामित्युक्तं । न चैतत्स्वमनीषिका विजुग्जितं यत उक्तमिदमाचार्येणैव स्वोपज्ञायां विशेषणवत्यां“कोकाकोमी सनंतरं तु मन्नंति के थोवतया । अन्ने उस्से इंगुलमाणं काऊण ताराणं ॥ १ ॥” इति ॥ ए६ ॥
सम्प्रति चन्द्रादिविमानानां संस्थानस्वरूपमियत्तां च प्रतिपादयति| श्रद्धक विद्यगसंवाणसं ठिया फालियामया रम्मा । जोइसिश्राप विमाणा तिरिचं लोए असं खिता ॥१॥
*%%%
सटीकः ॥