SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ वृहत्सं. ॥६ 18स्थिताः शेषाश्चत्वारः, त एकोनाः क्रियन्ते, जातात्रयः, त एक हस्तमेकादशजागीकृत्य तेच्यः पात्यन्ते, जाताः शेषा अष्टावेकादशजागाः, ते शुक्रसहस्रारगताष्टादशसागरोपमस्थितिकदेवशरीरप्रमाणाच्चतुर्हस्तस्वरूपात्त्यज्यन्ते, स्थिताः शेषा॥ स्त्रयो हस्तास्त्रयश्चैकादशजागाः। श्रागतं येषामानतकर एकोनविंशतिः सागरोपमाएयुत्कृष्टा स्थितिस्तेषामेतावत्प्रमाणं शरीरमानमिति । येषां तु प्राणतकहपे विंशतिः सागरोपमाणि स्थितिरुत्कृष्टा तेषां शरीरमानचिन्तायां त एवाष्टावेकादशजागा एकाधिका नव सन्तः प्रागुक्तायस्तचतुष्टयरूपाचरीरपरिमाणात्त्यज्यन्ते, ततः शेषमवतिष्ठते त्रयो हस्ता घौ चैकादशजागौ, एतावत्प्रमाणं तेषां शरीरमानं । एवमारणकरपे येषामेकविंशतिः सागरोपमाणि तेषां शरीरमानं त्रयो हस्ता| एकश्चैकादशलागः । येषां त्वच्युतकहपे पाविंशतिसागरोपमाणि तेषां परिपूर्णास्त्रयो हस्ताः ॥ अङ्कस्थापनाश्रानतप्राणतारणाच्युतदेवदेहमानम्सागर १९ २० २१ २२। एतदेव गाथायेनाह-"श्राणयपमुहचउके, उणवीस सायरतिक्षण देवाएं। 1 : तणुमाएं हतियं, जागतिय समहियं होई॥१॥ तत्तो श्रयरे श्रयरे, जागो बेद . ११ ११ ११ ११ इकिक पकइ जाव । बावीसयरविणं, तिहसमापो हवा देहो ॥२॥"| सुगमे । तथा अवेयकेषूत्कृष्टा स्थितिरेकत्रिंशत्सागरोपमाएयानतादिचतुष्टये वाविंशतिः, तत एकत्रिंशतो कावि- शतिरपनीयते, स्थिताः शेषा नव, त एकोनाः क्रियन्ते, जाता श्रष्टौ, त एक हस्तमेकादशजागीकृत्य तेच्यः पात्यन्त, जाताः शेषास्त्रय एकादशजागाः, तेऽच्युतकल्पगतवाविंशतिसागगेपमस्थितिकदेवशरीरप्रमाणात्रिहस्तरूपादपनीयन्ते, MAccccc ६॥
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy