SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ स्थितौ शेषो घौ इस्तावष्टौ चैकादशजागाः । श्रागतं येषामधस्तनयैवेयके त्रयोविंशतिः सागरोपमाण्युत्कृष्टा स्थितिस्तेषामेतावत्प्रमाणं शरीरमानम् । अधस्तनमध्यमत्रैत्रेयके येषां चतुर्विंशतिसागरोपमाणि स्थितिरुत्कृष्टा तेषां शरीरमानचिन्तायां त एव त्रय एकादशजागा एकाधिकाश्चत्वारः सन्तः प्रागुक्तास्तत्रयरूपावरी रप्रमाणात् परित्यज्यन्ते, ततः | शेषमवतिष्ठते ौ हस्तौ सप्त चैकादशजागाः । एतावत्प्रमाणं तेषां शरीरम् । एवमधस्तनोपरितनयैवेयके येषां पञ्चविंशतिः | | सागरोपमाएयुत्कृष्टा स्थितिस्तेषां शरीरमानं घौ हस्तौ षट् चैकादशनागाः । येषां तु मध्यमाधस्तन ग्रैवेयकं षड्विंशतिः सागरोपमाणि तेषां धौ हस्तौ पश्च चैकादशनागाः । येषां मध्यममध्यममैवेयके सप्तविंशतिः सागरोपमाणि तेषां धौ हस्तौ चत्वारश्चैकादशजागाः । येषां मध्यमोपरितनयैवेयकेऽष्टाविंशतिः सागरोपमाणि तेषां घौ हस्तौ त्रयश्चैकादशजागाः । येषामुपरितनाधस्तनयैवेयक एकोनत्रिंशत्सागरोपमाणि तेषां दो इस्तौ दौ चैकादशजागौ । येषामुपरितनमध्यमधैत्रेय के त्रिंशत्सागरोपमाणि तेषां घौ हस्तावेकश्चैकादशनागः । येषामुपरितनोपरितनयैवेयक एकत्रिंशत्सागरोपमाणि तेषां परिपूर्णो घौ हस्तौ शरीरमानम् ॥ अङ्कस्थापना नवग्रैवेयकदेवदेदमानम् - एतदेव गाथाघयेनाह — “गेविओोसुं जेसिं, तेवीसं सायरा विई तेसिं । दन्न सागर २३१४२५१६२७ २८ २९ ३० ३१ दस्त २ २ २ २ २ २ २ २ २ जाग ०७६५४३२१ दुर्ग तणुमाएं, जागा अहेव देवाणं ॥ १ ॥ तत्तो अयरे अयरे, जागो कि बेदु ११/११११/११/११/११/११/११/११ कड़े परुइ जाब । डुगतीस सागरात, नवमे दोहळया देवा ॥ २ ॥ श्रपि
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy