SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ AKKAKKAKESHKES सागरोपमाणि एकश्च सागरोपमस्व चतुओं जागः। यदा तु वितीये प्रस्तटे उस्कृष्टा स्थितिआतुमिप्यते तदा स एकश्चतु-५ र्जागो घान्यां गुरुयते, जातौ को सागरोपमस्य चतुर्वजागी, तो सागरोपमसप्तदशसहितौ क्रियेते, तत श्रागता वितीये| प्रस्तटे उत्कृष्टा स्थितिः सप्तदश सागरोपमाणि पौ सागरोपमस्य चतुर्षजागो । एवं तृतीयचतुर्थप्रस्तटयोरपि करणं जावनीयं । तत्र तृतीये प्रस्तटे उत्कृष्टा स्थितिः सप्तदश सागरोपमाहि त्रयः सागरोपमस्य चतुर्जागाः । चतुर्थे प्रस्तटे परिपूर्णान्यष्टादश सागरोपमाणि । तथा चाह-“एगुत्तरेत्यादि" एकोत्तरया प्रतिप्रस्तटमेकैकचतुर्जागाधिकया वृद्ध्या तावन्नेतन्यं याषच्चतुर्थ प्रतरं । तस्मिंश्च चतुर्थे प्रतरे उत्कृष्टा स्थितिरष्टादश सागरोपमाणि । जघन्या तु सर्वत्र सप्तदश सागरोपमप्रमाणा ॥ ३१-३२॥ सम्प्रति करणवशखब्धमानतादिषु प्रतिप्रस्तट स्थितिमानमाहचल चउ पयरा उपरि कप्पा चत्वारि थाणयाईथा । श्रहारस जहन्नाईएगुत्तरिया य वुड्डीए ॥ ३३ ॥ जावावीसं श्रयरा अंतिमपयरम्मि अनुए कप्पे । नव पयरा अयरुत्तरवुड्डी जा उवरि गेविका ॥३४॥ ___ व्याख्या-सहस्रारस्य कहपस्योपरि ये धानतादयश्चत्वारः कल्पास्ते चतुश्चतुःप्रतराः प्रत्येक चतुःप्रस्तटसमन्विता एककसागरोपमाधिकोत्कृष्टस्थितयश्च, ततस्तत्रापि सहस्रारकप श्व प्रतिप्रस्तटमेकैकः सागरोपमस्य चतुर्थों जागोऽधिकः। प्राप्यते । तत श्रानतकहपे प्रथमे प्रस्तटे जघन्यां स्थितिमष्टादश सागरोपमाहि श्रादिं कृत्वा एकोत्तरया एकैकसागरोपमसत्कचतुर्थजागाधिकया प्रख्या जागैच करणं कुर्वता तावन्नेयं यावदच्युते कहपेऽन्तिमे प्रतरे परिपूर्णानि धाविंशतिःसागरो-* FARHAHARASH***%ke
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy