________________
वृहत्सं.
सटीक
॥११॥
ASALARAMMARWARD
पमाणि चवन्ति । ऽयमत्र नवना-इदं करणं सहस्रारकप इव स्वयं परिजावनीयं । तत्रानते कहपे प्रथम प्रस्तटे उत्कृ- टा स्थितिरष्टादश सागरोपमाणि एकः सागरोपमस्य चतुर्थो जागः। वितीये प्रस्तटेऽष्टादश सागरोपमाणि कौ सागरीपमस्य चतुर्थजागौ । तृतीये प्रस्तटेऽष्टादश सागरोपमाणि त्रयः सागरोपमस्य चतुर्जागाः । चतुर्थे प्रस्तट परिपूणान्येकानविंशतिः सागरोपमाणि । जघन्या तु सर्वत्राप्यानते कटपेऽष्टादश सागरोपमाणि । तथा प्राणतको प्रथम प्रस्तट उत्कृष्टा स्थितिरेकोनविंशतिः सागरोपमाणि एकः सागरोपमस्य चतुर्जागः । दितीये प्रस्तटे एकोनविंशतिः सागरोपमाणि को मागपमस्य चतुर्जागौ । तृतीये प्रस्तटे एकोनविंशतिः सागरोपमाणि त्रयः सागरोपमस्य चतुर्जागाः । चतुर्थ प्रस्नटे परिपृणानि विंशतिः सागरोपमाणि । जघन्या तु सर्वत्रापि प्राणतकटपे एकोनविंशतिः सागरोपमाणि । तथाऽऽरणकप प्रथम प्रस्तटे | उत्कृष्टा स्थितिविंशतिः सागरोपमाणि एकः सागरोपमस्य चतुर्जागः । दितीये प्रस्तटे विंशतिः सागरोपमाणि कौ च माग-1 पमस्य चतुलागौ । तृतीये प्रस्तटे विंशतिः सागरोपमाणि त्रयः सागरोपमस्य चतुर्जागाः । चतुर्थे प्रस्तटे परिपूर्णान्येकवि-16 शतिः सागरोपमाणि । जघन्या वारणे कडपे सर्वत्रापि स्थितिविंशतिः सागरोपमाणि । तयाऽच्युते कई प्रश्रम प्रम्नट उत्कृष्टा स्थितिरेकविंशतिः सागरोपमाणि एकः सागरोपमस्य चतुर्जागः । हितीये प्रस्तटे एकविंशतिः सागरोपमाणि की| सागरोपमस्य चतुलागीः । तृतीय प्रस्तटे एकविंशतिः सागरोपमाणि त्रयः सागरोपमस्य चतुलागाः । चतुर्थे प्रस्तटे परिपू। | पनि प्राविंशतिः सागरोपमाणि । जघन्या तु सर्वत्राप्यच्युतकपे एकविंशतिः सागरोपमाणि । “नव पचरा अयरुत्तर