________________
मटीकः ।।
वृहत्संग ता पितीये प्रस्तटे उत्कृष्टा स्थितिः पञ्चदश सागरोपमाणि पौ च सागरोपमस्य चतुर्जागौ । एवं तृतीयचतुर्थयोरपि प्रस्त
टयोः करणमनुसतव्यं । तत्र तृतीये प्रस्तटे उत्कृष्टा स्थितिः पोमश सागरोपमाणि एकश्च सागरोपमस्य चतुजागः। चतुर्थे । ॥२०॥
प्रस्तटे परिपूर्णानि सप्तदश सागरोपमाणि । तथा चाह-"एवं तिगवुड्डीए" इत्यादि, एवमुक्तेन प्रकारेण प्रतिप्रस्तट त्रिकवृद्ध्या सागरोपमसत्कचतुर्जागत्रिकवृद्ध्या तथा द्वितीयात्प्रस्तटादारभ्य नागैः करणं सागरोपमकरणं च कुर्वता तावन्नेतन्यं यावच्चतुर्थे प्रतरे परिपूर्णानि सप्तदश श्रतराणि सागरोपमाणि जवन्ति। जघन्या तु सर्वत्र चतुर्दशसागरोपमप्रमाणा॥२५–३०॥
सम्पति करणवशलब्धं सहस्रारे कट्पे प्रतिप्रस्तटं स्थितिमानमाहसतरस अयर जहन्नाशं पढमे पयरम्मि लिई सहस्सारे।ताचिय उकोसा चनत्यनागेण सहिया॥३१॥
एगुत्तरवुडीए नेयवं जाव चउत्थयं पयरं । अहारस श्रयराइंगिई उक्कोसा चनत्थ म्मि ॥३२॥ ही व्याख्या-सहस्रारे कहपे प्रथमे प्रतरे जघन्या स्थितिः सप्तदश सागरोपमाणि । करणमत्र प्रागुक्तमनुसरणीयं । उत्कृकाष्टा तु तत्र स्थितिस्तान्येव सप्तदश सागरोपमाणि चतुर्थेन लागेन सागरोपमसत्केन चतुर्थेनांशेन सहितानि । तथाहि४ महाशुक्रे कहपे उत्कृष्टा स्थितिः सप्तदश सागरोपमाणि, सहस्रारेऽष्टादश, ततोऽष्टादशल्यः मप्तदशापनीयन्ते, अपनीतेषु ।
च तेषु तिष्ठति शेषमेक सागरोपम. सहस्रारे च कट्पे प्रस्तटाश्चत्वारः, तत एकस्य चतुर्निर्लाग हृते लब्ध एकश्चतुर्थाशः, स एकेन गुण्यते. एकेन च गुणितं तदेव नवतीति जातः स एव सागरोपमस्य चतुर्थीशः, सोऽधस्तनमहाशुक्राख्यकहपसत्कसप्तदशसागरोपमप्रमाणोत्कृष्ट स्थितिसहितः क्रियते, श्रागता सहस्रारे कहपे प्रथमे प्रस्तटे उत्कृष्टा स्थितिः सप्तदश।
CRIMOck-
24
॥ २० ॥