________________
kick
सागरोपमकरणं च कुर्वता तावन्नेतव्यं यावत्पञ्चमे प्रस्तटे परिपूर्णानि चतुर्दश सागरोपमाणि जवन्ति । जघन्या तु सर्वत्र दशसागरोपमप्रमाणा ॥ २७-२०॥
सम्प्रति महाशुक्र कटपे करणवशालब्धं प्रतिप्रस्तटं स्थितिमानमाह|चोइस अयर जहन्ना पढमे पयरम्मि विई महासुक्के। ते चेव य नकोसा तिन्नि य चननाग अन्नेछ ॥२॥
एवं तिगवुडीए विश्या श्रारजित्तु नागेहिं । करणं ता नेयवं सतरस अयरा चनत्थम्मि ॥ ३० ॥ ___ व्याख्या-महाशुक्रे कहपे प्रथमे प्रस्तटे जघन्या स्थितिश्चतुर्दश सागरोपमाणि । युक्तिरत्र प्रागुक्तवानुसरणीया ।।
उत्कृष्टा तान्येव चतुर्दश सागरोपमाणि त्रयश्चान्ये सागरोपमस्य चतुलागाः । तथाहि-लान्तके कटपे उत्कृष्टा स्थिति|श्चतुर्दश सागरोपमाणि, महाशुक्रे कटपे सप्तदश, ततः सप्तदशन्यश्चतुर्दशापनीयन्ते, अपनीतेषु च तेषु शेषाणि तिष्ठन्ति त्रीणि सागरोपमाणि, महाशुक्रे च कट्पे प्रस्तटाश्चत्वारः, ततस्त्रयाणां चतुर्जिागो हियते, तत्र नागहार्यो राशिरपत्वानागं न प्रयवतीति लब्धास्त्रयः सागरोपमस्य चतुलागाः, ते एकेन गुण्यन्ते, एकेन च गुणितं तदेव लवतीति जातास्त्र
यश्चतुर्लागाः सागरोपमस्य, तेऽधस्तनलान्तकाख्यकट्पसत्कचतुर्दशसागरोपमप्रमाणोत्कृष्टस्थितिसहिताः क्रियन्ते, आगता ६ महाशुक्रे कटपे प्रथमे प्रस्तटे उत्कृष्टा स्थितिश्चतुर्दश सागरोपमाणि त्रयः सागरोपमस्य चतुर्लागाः। यदा तु द्वितीये प्रस्तटे
स्थितिरुत्कृष्टा झातुमिष्यते तदा ते त्रयश्चतुर्जागा धान्यां गुण्यन्ते, जाताः षद् , तेषां सागरोपमानयनाय चतुर्जिागो हियते, लब्धमेकं सागरोपमं, शेषौ धौ सागरोपमस्य चतुर्जानौ तिष्ठतः, एतत्सागरोपमचतुर्दशकसहितं क्रियते. तत आग
- RROTECH