SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ वृहत्संग HAMARC% E ****SEOSESSO**** ॐ चनरुत्तरिया वुडी बीया श्रारनित्तु नागेहिं । करणं ता नेयत्वं चोइस अयराइं पंचमए ॥ २७ ॥ (सटीका ___ व्याख्या-सान्तकस्य कल्पस्य सम्बन्धिनि प्रथमे प्रस्तटे जघन्या स्थितिर्दश श्रतराणि सागरोपमाणि उत्कृष्टा दश सागरोपमाणि चत्वारश्च पश्चनागाः सागरोपमस्य । तथाहिब्रह्मलोके कहपे उत्कृष्टा स्थितिर्दश सागरोपमाणि, लान्तके कहपे चतुर्दश, ततश्च चतुर्दशन्यो दश अपनीयन्ते, स्थितानि शेषाणि चत्वारि सागरोपमाणि, खान्तके च कटपे प्रस्तटाः पञ्च, ततश्चतुर्णा पञ्चनिर्जागो हियते, लागं च नागहार्यो राशिर्न प्रयवतीति खब्धाश्चत्वारः पञ्चजागाः सागरोपमस्य, ते एकेन गुण्यन्ते, एकेन च गुणितं तदेव जवतीति जातास्त एव चत्वारः सागरोपमस्य पञ्चजागाः, तेऽधस्तनब्रह्मलोकाख्यकल्पसत्कदशसागरोपमप्रमाणोत्कृष्टस्थितिसहिताः क्रियन्ते,श्रागता सान्तके कहपे प्रथमे प्रस्तटे उत्कृष्टा स्थितिर्दश सागरोपमाणि चत्वारश्च पञ्चत्लागाः सागरोपमस्य । यदा तु पितीये प्रस्तटे उत्कृष्टा स्थितिातुमिष्यते तदा ते चत्वारः पञ्चजागा धान्यां गुण्यन्ते, जाता अष्टौ, तेषां सागरोपमानयनाय पञ्चनिर्जागो हियते, लब्धमेकं सागरोपमं, शेषास्त्रयः सागरोपमस्य पञ्चजागाः । एतत्सर्व सागरोपमदशकसहितं क्रियते, तत श्रागता द्वितीये प्रस्तटे उत्कृष्टा स्थितिरेकादश |सागरोपमाणि त्रयः सागरोपमस्य पञ्चजागाः, एवं तृतीयादिष्वपि प्रस्तटेपु करणजावना कर्तव्या । ततस्तृतीय प्रस्नटे उत्कृष्टा स्थिति दश सागरोपमाणि घौ सागरोपमस्य पञ्चलागौ । चतुर्थे प्रस्तटे त्रयोदश सागरोपमाणि एकः सागरोपमस्य पञ्चजागः । पञ्चमे प्रस्तटे परिपूर्णानि चतुर्दश सागरोपमाणि । तथा चाह-"चनरुत्तरिया” इत्यादि, नक्तप्रकारेण प्रतिप्रस्तटं चतुरुत्तरिका सागरोपमसत्कपश्चनागचतुष्टयोत्तरा वृद्धिः, तथा द्वितीयात्तु प्रस्तटादारन्य नागेः करणं | CEMBER
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy