________________
| उत्कृष्टा स्थितिः सप्त मागरोपमाणि त्रयः मागरोपमस्य पचागाः । यदा तु द्वितीये प्रस्तटे उत्कृष्टा स्थितिर्ज्ञातुमिष्यते तदा ते त्रयः पड़ागा भाज्यां गुण्यंते जाताः पटू. तेषां सागरोपमानयनाय पचिर्जागो हियते, लब्धमेकं सागरोपमं तत्सागरोपमसप्तकसहितं क्रियते श्रागता द्वितीये प्रस्तटे उत्कृष्टा स्थितिरष्टौ सागरोपमाणि । तानि श्रर्चिरर्चिमांलिवैरोचनप्रनङ्करचन्डाजसूर्यानरिष्टानारुणाजानुत्तरावतंसकप्रभृतिषु विमानेषु । एवं शेषेष्वपि प्रस्तटेषु करणजावना कर्तव्या । तत्र तृतीये प्रस्तटे उत्कृष्टा स्थितिरष्टौ सागरोपमाणि त्रयः सागरोपमस्य षङ्गागाः । चतुर्थे प्रस्तटे नव सागरोपमा णि । तानि ब्रह्मसुब्रह्मब्रह्मावर्तब्रह्मप्रब्रह्मकान्तब्रह्मवर्णब्रह्मलेश्यब्रह्मोत्तरावतंसकसूर्यसूर्यावर्तसूर्यप्रत्नसूर्यकान्त सूर्योत्तरावतंसकप्रभृतिषु विमानेषु । पञ्चमे प्रस्तटे नव सागरोपमाणि त्रयः सागरोपमस्य षङ्गागाः । षष्ठे प्रस्तटे दश सागरोपमाणि । तथा चाह - "एवं तिगेत्यादि" एवमुक्तेन प्रकारेण त्रिकवृद्ध्या प्रतिप्रस्तटं सागरोपमसत्कषङ्गागत्रयवृद्ध्या द्वितीयाच्च प्रस्तटादारज्य जागैः करणं सागरोपमं च कुर्वतां तावन्नेतव्यं यावत् पष्ठे प्रतरे दश छतराणि सागरोपमाथि । तानि च घोषसुघोषमहाघोषनन्दि| घोपमुस्वरमनोरमरम्यरम्यकर मणी यन्त्रह्मलोकावतंसकादिषु विमानेषु । जघन्या तु सर्वत्रापि सप्तसागरोपमप्रमाणा ॥ २५-२६ ॥ ब्रह्मदेवलोके षट्प्रतरयंत्रमिदम् -
प्रतर १ २ ३ ४ ५ ६
सागरोपम 3 जाग
| बेद
सम्प्रति करणवशलब्धं खान्तके प्रतिप्रस्तदं स्थितिमानमाद
G G U १०
3 ०३ ० 3
• दस अयरा जहन्ना पढमे पयरम्मि बंतगस्स विई । ६ ६ ६ ६ ६ ६ उक्कोसा दस अयरा चत्तारि य पंचजागा उ ॥ २७ ॥