SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ बृहत्सं० ॥ १० ॥ सनत्कुमार ३ माहेन्द्र ४ देवखोके द्वादशप्रतरयन्त्रमिदम् प्रतरे ६ ७ ० ९ | १०/ १ |२| ३ | ४ | ५ सामरोपमाणि २ २ ३ ३ ४ ४ ५ ५ ६ ६ ७ ५ १० ३ ० १ ६ ११ ४ ए २ ७० | १२/१२/१२/१२/१२/१२ १२ १२ १२ १२ १२ १२ जागाः बेदः सम्पति ब्रह्मलोके करणवशलब्धं प्रतिप्रस्तटं स्थितिमानमाह | एवं तिगवुड्कीए बीया । | सत्तयराई जन्ना पढमे पयरम्मि बंजलोयस्स । उक्कोसा सत्तयरा तिन्निय बनाग निदिदा ॥ २५ ॥ रजित्तु जागेहिं । करणं ता नेयवं दस अयरा जाव बहुम्मि ॥ २६ ॥ व्याख्या— ब्रह्मलोकस्य कल्पस्य सत्के प्रथमे प्रस्तटे जघन्या स्थितिः सप्त सागरोपमाणि "या पूर्वस्मिन् कष्पे उत्कृष्टा सा उत्तरस्मिन् जघन्या" इतिवचनप्रामाण्यात् उत्कृष्टा सप्त सागरोपमाणि त्रयश्चान्ये सागरोपमस्य षनागाः । तथाहिसनत्कुमारे कल्पे उत्कृष्टा स्थितिः सप्त सागरोपमाणि, ब्रह्मलोके कल्पे दश, ततो दशज्यः सप्तापनीयन्ते, अपनी तेषु च तेषु स्थितानि शेषाणि त्रीणि सागरोपमाणि ब्रह्मलोके च कल्पे प्रस्तटाः षटू, ततस्त्रयाणां पङ्गिर्जागो हियते, जागहार्यश्च त्रिकरूपो राशिरपत्वाङ्गागं न प्रयवतीति सन्धास्त्रयः सागरोपमस्य षङ्गागाः तत्र किल प्रथमे प्रस्तटे उत्कृष्टा स्थितिशतुमिष्यते, ततस्ते त्रयः षङ्गागा एकेन गुण्यन्ते, एकेन च गुणितं तदेव जवतीति जातास्त एव त्रयः षङ्गागाः सागरोपमस्य, तेऽधस्तनसनत्कुमाराख्यकष्पगतसप्तसागरोपमलक्षणोत्कृष्ट स्थितिसहिताः क्रियन्ते, श्रागता ब्रह्मलोके प्रथमे प्रस्तटे सटीकः ॥ ॥ १८ ॥
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy