SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ६ जाताः पञ्चदश घादशलागाः, ततः सागरोपमानयनाय तेषां हादशनिर्जागो हियते, खब्धमेकं सागरोपमं शेषास्त्रयो घाद+शनागास्तिष्ठन्ति, सौधर्मकहपगतं च सागरोपमधिकं तत्र प्रक्षिप्यते, भागता तृतीये प्रस्तटे नत्कृष्टा स्थितिस्त्रीणि साग रोपमाणि त्रयः सागरोपमस्य घादशजागाः । एवं शेषेष्वपि प्रस्तटेषु नावनीयं । तत्र चतुर्थे प्रस्तटे उत्कृष्टा स्थितिः त्रीणि सागरोपमाणि अष्टौ सागरोपमस्य घादशजागाः । पञ्चमे प्रस्तटे चत्वारि सागरोपमाणि एकः सागरोपमस्य घादशलागः। षष्ठे प्रस्तटे चत्वारि सागरोपमाणि षट् सागरोपमस्य कादशजागाः । सप्तमे प्रस्तटे चत्वारि सागरोपमाणि एकादश सागरोपमस्य पादशजागाः। श्रष्टमे प्रस्तटे पञ्च सागरोपमाणि चत्वारः सागरोपमस्य कादशजागाः। नवमे पञ्च सागरोपमाणि नव सागरोपमस्य वादशनागाः । दशमे षट् सागरोपमाणि धौ सागरोपमस्य पादशजागौ । एकादशे प्रस्तटे षट् सागरोपमाणि सप्त सागरोपमस्य पादशजागाः। बादशे प्रस्तटे परिपूर्णानि सप्त सागरोपमाणि । तथा चाह-पंचुत्तरिया' इत्यादि, प्रतिप्रस्तटं पञ्चोत्तरिका सागरोपमस्य पादशनागपञ्चकोत्तरा वृधिस्तावनेतन्या यावदन्तिमं दादशं प्रतरं । ततो बादशे प्रतरे संपूर्णानि सप्त सागरोपमाणि उत्कृष्टा स्थितिः। तानि च समसमप्रलप्रजासजास्वरविमलकाश्चनकूटसनत्कुमारावतंसकप्रतिविमानेषु अष्टव्यानि । उक्तं च-"जे देवा समं समप्पनं पजासं नासुंरं विमलं कंचणकूर्म सर्पकुमारवमिंसगविमाणं देवत्ताए उववन्ना तेसिणं देवाणं उक्कोसेणं सत्त सागरोवमाई लिई पन्नत्ता" इति । जघन्या तु सर्वत्रापि सागरोपमधिकप्रमाणा । एवं माहेन्छे कसे प्रतिप्रस्तटमुत्कृष्टा जघन्या च स्थितिः परिजावनीया। नवरं सर्वत्र समधिकत्वं वाच्यमिति ॥ १३-१४॥ ACACA-OCRACREACANCY-MORECA-CA-%
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy