SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ सटीकः॥ AuruRAS वृहत्सं० उजःप्रदेशं घनायतं पञ्चचत्वारिंशत्प्रदेश, तत्र पूर्वोक्तस्यैव पञ्चदशप्रतरायतस्याध उपरि च तथैव पञ्चदश पञ्चदशाणवः स्थाप्यन्ते । युग्मप्रदेशं घनायतं बादशप्रदेश, तत्र प्रागुक्तस्य षट्प्रदेशस्य प्रतरायतस्योपरि तथैव तावन्तोऽणवः स्थाप्य॥१४॥ न्ते । प्रतरपरिमएम विंशतिप्रदेश, तच्चैवं-प्राच्यादिषु चतसृषु दिनु प्रत्येकं चत्वारश्चत्वारोऽणवः स्थाप्यन्ते, विदिनु च प्रत्येकमेकैकोऽणुः, स्थापना- घनपरिमएमलं चत्वारिंशत्प्रदेश, तत्र तस्या विंशतरुपरि तथैवान्या विंशतिरवस्थाप्यते । इत्थं चैषां प्ररूपणं, इतोऽपि न्यूनप्रदेशतायां यथोक्तसंस्थानासंजवात् । एतत्सङ्घाहिकाश्चेमा उत्तराध्ययननियुक्तिगाथाः-"परिमएमले य वट्टे, तंसे चलरंस श्रआयए चेव । घणपयरपढमवजा, जपएसे य जुम्मे य ॥१॥ पंचग बारसगं खलु, सत्तग बत्तीसगं च वट्टम्मि । तिय बक्कग पणतीसा, चत्तारि य होंति सम्मि ॥२॥ नव चेव तहा चउरो, सत्तावीसा य श्रम चनरंसे । तिग जुग पन्नरसेव य, बच्चेव यथायए होंति ॥३॥ पणयाला बारसगं, तह चेव य श्राययम्मि संगणे । वीसा चत्तालीसा, परिमंझलए य संगणे ॥४॥" "कसाय त्ति" कष्यन्ते प्राणिनोऽस्मिन्निति कषः संसारस्तस्याया लाजाः प्राप्तयः कषायाः क्रोधमानमायालोनाः। ते च प्रत्येकमनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानसंज्वलनजेदाच तुर्धा । तेषां च स्वरूपमिदं-"जलरेणुपुढविपक्षयराइसरिसो चलबिहो कोहो । तिणसखयाकड़िय, सेखत्थंनोवमो मायो Pu१॥ मायावहिगोमुत्तिमिंदसिंगघणवंसमूखसमा । खोहो हखिदखंजणकद्दमकिमिरागसारिलो ॥२॥परकचनमास वन्चरजावक्रीवाणुगामिणो कमसो । देवनरतिरियनारयगश्साहणहेयवो नणिया ॥३॥" "सन्नाट त्ति" संज्ञानं संज्ञा, सा ॥१४॥ TANA
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy