SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ चतुर्विधा, तद्यथा - आहारसंज्ञा जयसंज्ञा मैथुनसंज्ञा परिग्रहसंज्ञा च । "खेस त्ति" विश्यते श्लिष्यते कर्मणा सहानयेति लेश्या कृष्णादिव्यसाचिव्यादात्मनः शुजाशुनरूपः परिणाम विशेषः । तदुक्तं - " कृष्णा दिषव्यसाचिव्यात् परि| णामोऽयमात्मनः । स्फटिकस्येव तत्रायं लेश्याशब्दः प्रवर्तते ॥ १ ॥ सा च पोढा, तद्यथा - कृष्णलेश्या नीललेश्या कापोतलेश्या तेजोलेश्या पद्मलेश्या शुक्कलेश्या । श्रासां च स्वरूपं जम्बूफलखादकपटू पुरुषदृष्टान्तेनैवमवसेयं - " जह जंबुपाययेगो, सुपक्कफलभारन मियसाद्ग्गो । दिनो बहिं पुरिसेहिं, ते बिंती जंबु जरकेमो ॥ १ ॥ किह पुए बितेगो, आरुहणे होऊ जीवसंदेहो । तो बिंदिऊण मूलान, जरिकमो तापि पाउं ॥ २ ॥ बीयाह किमम्हाणं, तरुणा चिन्ने | एमहंते । साला महल छिंदह, तइ बेइ पसाहा ॥ ३ ॥ गोत्रे चलत्थ पुण पंचमगो बेइ गिरहह फलाई । बो | बेई परिया एए चियखायहा घेत्तुं ॥ ४ ॥ दितस्सोवा, जो बेई एय हिंदिमो मूला । सो वट्ट किएहाए, सालमहल्ला छ नीलाए ॥ ५ ॥ हवइ पसाहा काऊ, गोवा तेऊ फला य पम्हा ए । परिया य सुक्कलेसा, अवा अन्नं इमा| हरणं ॥ ६ ॥ चोरा गामवहत्यं, विणिग्गया एगु बेइ घाए । जं पासह तं सबं, 5पयं चप्पयं वावि ॥ ७ ॥ बी | माणुस पुरिसे, य त साउहे चजत्थो य । पंचम जुनंते, बघो पुण तत्थिमं जइ ॥ ८ ॥ कं ता हरह धणं, वीयं मारह मा कुह एयं । केवल हरह धणं ता, जवसंहारो इमो तेसिं ॥ ए ॥ स मारेह सी, वह सो किण्हलेस परिपामे । एवं कमेण सेसा, जा चरिमो सुक्कलेमाए ॥ १० ॥ तिन्नि इत्थं, अपसत्था उवरिमा पसत्यार्ज । श्रइखा परिहरिजं, जश्यवं जवरिमासुं तु ॥ ११ ॥” “इंदिय त्ति” इन्द्रियाणि स्पर्शनादीनि “स्पर्शनरसनघाणचकुः श्रोत्राणीन्द्रि
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy