SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ वृहत्सं० 5याणि" इति वचनात् । तानि च पृथ्वीकृमिपिपीलिकान्त्रमरमनुष्यादीनामेकैकवृधानि इष्टव्यानि । अमीषां च स्वरूप | व्यजावजेदजिन्नं नन्द्यध्ययनटीकातोऽवसेयं । “समुग्घाए त्ति समुद्घातः स च सप्तप्रकार-"वेयणकसायमरणंतिए । ॥१४॥ य वेचबिए समुग्घाए । तेयाहारे तह केवली य श सत्त नायबा ॥१॥" अमीषां च स्वरूपं पञ्चसङ्ग्रहटीकातो वेदि तव्यं । “सन्नि त्ति” संझाऽस्य विद्यत इति संझी पञ्चेन्ध्यिो मनःपर्याप्त्या पर्याप्तः, इतरे त्वसंझिनः पृथिवीकायादयः संमूविभपश्चेन्जियपर्यवसानाः । अथवा संझी त्रिविधः-दीर्घकालिक्युपदेशेन हेतुवादोपदेशेन दृष्टिवादोपदेशेन च । तत्र दीर्घकालिक्युपदेशेन करोम्यहं कृतवानहं करिष्याम्यहमित्येवं त्रिकालविषयसंज्ञः संझी, इतररत्वसंझी। हेतुवादोपदेशेन संझी कारणमधिकृत्य, यथा कृम्यादयोऽपि धर्माद्यन्निनूतास्तन्निराकरणाय प्रयतन्ते, तस्मात्तेऽपि संझिनः प्रतिपत्तव्याः, दिकेवलं तेषां दीर्घकालिकी संज्ञा नास्ति । तथा चोक्त-"जे पुण संचिंतेचं, काणिसु विसयवत्थूसुं । बटुंति नियत्तति: य, सदेहपरिपालणाहे ॥१॥पाएण संप चिय, कासम्मि न यावि दीहकासम्मि (ना)। ते हेउवायसन्नी, निच्चिका होति अस्सन्नी ॥२॥" दृष्टिवादोपदेशेन सम्यग्दृष्टिरेव संझी, शेषास्त्वसंझिनः, हिताहितप्राप्तिपरिवर्जनलक्षणसंझि-12 साध्यप्रयोजनाकरणात् । उक्तं च-"सम्मद्दिची सन्नी, संते नाणे खउँवसमियम्मि । अस्सन्नी मिन्नत्तमि, दिग्विाठवएसेणं ॥१॥" "वेयत्ति" वेद्यते इति वेदः, स च त्रिधा, तद्यथा-स्त्रीवेदः पुरुषवेदो नपुंसकवेदश्च ११। “पक्रत्ति ति" पर्याप्तयस्ताश्च प्रागेवोक्ताः १२॥ "दिति ति" दृष्टिस्त्रिधा, तद्यथा-सम्यग्ष्टष्टिमिथ्यादृष्टिः सम्यग्मिथ्यादृष्टिश्च १३॥ "दसणे त्ति" दर्शनं, तच्चतुर्धा, तद्यथा-चक्कुर्दर्शनमचकुर्दर्शनमवधिदर्शनं केवलदर्शनं १४ । “नाण त्ति" ज्ञान, तच्च 81 OGRAMMERCIAC-Tech
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy