SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ पमस्यैकादशनागाः । चतुर्थे प्रस्तटे जघन्या स्थितिरेक सागरोपमं षट् सागरोपमस्यैकादशनागाः, उत्कृष्टैकं सागरोपममष्टौ सागरोपमस्यैकादश जागाः । पञ्चमे प्रस्तटे जघन्यैकं सागरोपममष्टौ सागरोपमस्यैकादशजागाः, उत्कृष्टैकं सागरोपमं दश सागरोपमस्यैकादशनागाः । पठे प्रस्तटे जघन्यैकं सागरोपमं दश सागरोपमस्यैकादशजागाः, उत्कृष्टा के सागरोपमे एकः सागरोपमस्यैकादशनागः । सप्तमे प्रस्तटे जघन्या के सागरोपमे एकः सागरोपमस्यैकादशजागः, उत्कृष्टा सागरोपमे त्रयः सागरोपमस्यैकादशनागाः। श्रष्टमे प्रस्तटे जघन्या सागरोपमे त्रयः सागरोपमस्यैकादशनागाः, उत्कृष्टा हे सागरोपमे पञ्च सागरोपमस्यैकादशजागाः। नवमे प्रस्तटे जघन्या सागरोपमे पञ्च सागरोपमस्यैकादशजागाः, उत्कृष्टा ३ सागरोपमे सप्त सागरोपमस्यैकादशजागाः । दशमे जघन्या के सागरोपमे सप्त सागरोपमस्यैकादशजागाः, उत्कृष्टा 3 सागरोपमे नव सागरोपमस्यैकादशनागाः । एकादशे जघन्या के सागरोपमे नव सागरोपमस्यैकादशजागाः, उत्कृष्टा त्रीणि सागरोपमाणि ॥ स्थापना शर्कराप्रजानरकेषु प्रतरजघन्योत्कृष्टमायुःप्रतर जघन्यसागर ११-३१-४१-६१-०१-१०३-१२-३२-५३-२-ए जघन्यत्नाग ० ११ ११ ११ ११ ११ ११ ११ ११ ११ ११ उत्कृष्टसागर १-२१-४१-६१-०१-१०३-११-३२-५३-७२-ए ३ उत्कृष्ट नाग ११ ११ ११ ११ ११ ११ ११ ११ ११ ११ | ११| RAACHAACACADASANC4K
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy