SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ वृहत्संग ॥ए ॥ SOCIOLORCHESSAGE तथा वालुकाप्रज्ञायामुत्कृष्टा स्थितिः सप्त सागरोपमाणि, तेन्यः शर्कराप्रजापृथिव्युत्कृष्टा स्थितिः सागरोपमत्रयप्र-18| सटीकः ।। माणा विश्लिष्यते, स्थितानि शेषाणि चत्वारि सागरोपमाणि, तेषां वालुकागतैर्नवनिः प्रतरैर्जागो हियते, लब्धाश्चत्वारः सागरोपमस्य नवजागाः, त इष्टप्रतरेणैकेन गुण्यन्ते, जातास्त एव चत्वारो नवजागाः, त उपरितनशर्करामनापृथिव्युत्कृPष्टस्थितिसहिता वालुकाप्रजायाः प्रथमे प्रस्तट उत्कृष्टा स्थितिः । एवं करणवशतः प्रतिप्रस्तट जागचतुष्टयवृद्ध्या प्रतिप्रस्त टमुत्कृष्टा स्थितिस्तावघाच्या यावच्चरमे प्रस्तटे सप्त सागरोपमाएयुत्कृष्टा स्थितिः, पूर्वपूर्वप्रस्तटगता चोत्कृष्टा स्थितिरुत्तरस्मिन्नुत्तरस्मिन् जघन्या। तद्यथा-वालुकाप्रनायाः प्रथमे प्रस्तटे जघन्या स्थितिस्त्रीणि सागरोपमाणि, उत्कृष्टा त्रीणि साग रोपमाणि चत्वारश्च सागरोपमस्य नवजागाः । दितीये प्रस्तटे जघन्या त्रीणि सागरोपमाणि चत्वारः सागरस्य नवजागाः, हाउत्कृष्टा त्रीणि सागरोपमाण्यष्टौ सागरोपमस्य नवनागाः। तृतीये प्रस्तटे जघन्या त्रीणि सागरोपमाण्यष्टौ सागरोपमस्य नवजागाः, उत्कृष्टा चत्वारि सागरोपमाणि त्रयः सागरोपमस्य नवजागाः । चतुर्थे प्रस्तटे जघन्या चत्वारि सागरोपमाणि त्रयः सागरोपमस्य नवजागाः, उत्कृष्टा चत्वारि सागरोपमाणि सप्त सागरोपमस्य नवनागाः । पञ्चमे प्रस्तटे जघन्या चत्वारि सागरोपमाणि सप्त सागरोपमस्य नवजागाः, उत्कृष्टा पञ्च सागरोपमाणि घौ सागरोपमस्य नवनागौ । षष्ठे प्रस्तटे ॥ ए ॥ जघन्या पञ्च सागरोपमाणि घौ सागरोपमस्य नवजागौ, उत्कृष्टा पञ्च सागरोपमाणि षट् सागरोपमस्य नवजागाः । सप्तमे|* प्रस्तटे जघन्या पञ्च सागरोपमाणि षट् सागरोपमस्य नवजागाः, उत्कृष्टा षट् सागरोपमाएयेकः सागरोपमस्य नवनागः।
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy