SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ ** %AGARIKAAGAGRA श्रष्टमे प्रस्तटे जघन्या षट् सागरोपमाष्येकः सागरोपमस्य नवजागः, उत्कृष्टा पट् सागरोपमाणि पश्च सागरोपमस्य नव-४ लागाः। नवमे प्रस्तटे जघन्या षट् सागरोपमाणि पञ्च सागरोपमस्य नवनागाः, उत्कृष्टा परिपूर्णानि सप्त सागरोपमाणि॥ वालुकाप्रजानरकेषु प्रतरजघन्योत्कृष्टमायुःप्रतर १ २ ३ ४ ५ ६ | 30ए। जघन्यसागर ३३-४३-०४-३४-g.५-५-६६-१६-५ जघन्यजाग ० ए एएएएएएए उत्कृष्टसागर ३-४३-७४-३४-७५-२५-६६-१६-५७ उत्कृष्ट नाग । ए ए ए ए ए ए ए ए . तथा चतुर्थपृथिव्यामुत्कृष्टा स्थितिः दश सागरोपमाणि, तेन्यो वालुकाप्रजापृथिव्युत्कृष्टा स्थितिः सागरोपमसप्तकप्र. माणा विश्लिष्यते, स्थितानि शेषाणि त्रीणि सागरोपमाणि, तेषां पङ्कप्रजागतैः सप्ततिः प्रस्तटैर्जागो हियते, खब्धास्त्रयः |सागरोपमस्य सप्तनागाः, त इष्टप्रतरेणैकेन गुण्यन्ते, जातास्त एव त्रयः सागरोपमस्य सप्तनागाः, त उपरितनवालुकापथिव्युत्कृष्टस्थितिसहिताः पङ्कप्रजायाः प्रथमे प्रस्तट उत्कृष्टा स्थितिः । एवं करणवशतो जागत्रयवृद्ध्या प्रतिप्रस्तटमुत्कृष्टा स्थितिस्तावघाच्या यावच्चरमे प्रस्तटे दश सागरोपमाण्युत्कृष्टा स्थितिः, पूर्वपूर्वप्रस्तटगता चोत्कृष्टा स्थितिरुत्तरस्मिन्नुत्तरस्मिन् जघन्या । तद्यथा-पकमनायाः प्रथमे प्रस्तटे जघन्या स्थितिः सप्त सागरोपमाणि, उत्कृष्टा सप्त सागरोपमाणि *
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy