________________
ACANOR
वृहत्सं० त्रयः सागरोपमस्य सप्तनागाः। वितीये प्रस्तटे जघन्या सप्त सागरोपमाणि त्रयः सागरोपमस्य सप्तजागाः, उत्कृष्टा सप्त सटीका।।
सागरोपमाणि षट् सागरोपमस्य सप्तनागाः । तृतीये प्रस्तटे जघन्या सप्त सागरोपमाणि षट् सागरोपमस्य सप्तनागाः, ॥ ३॥
उत्कृष्टा अष्टौ सागरोपमाणि कौ सागरोपमस्य सप्तजागौ । चतुर्थे प्रस्तटे जघन्याऽष्टौ सागरोपमाणि घौ सागरोपमस्य सप्तनागौ, उत्कृष्टाऽष्टौ सागरोपमाणि पञ्च सागरोपमस्य सप्तजागाः। पञ्चमे प्रस्तटे जघन्याऽष्टौ सागरोपमाणि पश्च साग
रोपमस्य सप्तनागाः, उत्कृष्टा नव सागरोपमाएयेकः सागरोपमस्य सप्तनागः । षष्ठे प्रस्तटे जघन्या नव सागरोपमाएयेकः ऐसागरोपमस्य सप्तनागः, उत्कृष्टा नव सागरोपमाणि चत्वारः सागरोपमस्य सप्तनागाः । सप्तमे प्रस्तटे जघन्या नव साग-31
रोपमाणि चत्वारः सागरोपमस्य सप्तनागाः, उत्कृष्टा परिपूर्णानि दश सागरोपमाणि ॥ स्थापनाभी पङ्कप्रनानरकेषु प्रतरजघन्योत्कृष्टमायुःप्रतर १२३४५६७ तथा पश्चमपृथिव्या उत्कृष्टा स्थितिः सप्तदश सागरोपमाणि, जघन्यसागर 9 -३७-६०-२७-५५-१-४ तेन्यः पङ्कअनोत्कृष्टा स्थितिर्दशसागरोपमप्रमाणा विश्लिष्यते, जघन्यत्जाग.७७७७७७ स्थितानि शेषाणि सप्त सागरोपमाणि, तेषां धूमप्र उत्कृष्टसागर -३७-६०-२०-ए-१-४१० पञ्चभिः प्रतरैर्जागो हियते, हृते च जागे खन्धमेकं सागरोपमं, बौ2|॥ ए३ ॥ उत्कृष्ट नाग 3/3/3/9/0/ . ! च सागरोपमस्य पञ्चजागी, एतच्चेष्टप्रतरेणैकेन गुण्यते, एकेन च गुणितं तदेव नवतीति ततस्तपरितनपङ्कपृथिवीगतदशसागरोपमप्रमाणोत्कृष्ट स्थितिसहितं धूमप्रजायाः पृथिव्याः प्रथमे *
ARMERSARKAROSAGAR
AMSAUGARCAN