________________
S
वृहत्सं०
******
S
व्याख्या-नपरितन्यां हितौ योत्कृष्टा स्थितिस्तस्या विश्लेषो विवक्षितपृथिव्युत्कृष्टस्थितेः सकाशादपनयनं, विश्लेषे है। सटीकः॥ च कृते यदवतिष्ठते, तस्य स्वकप्रतरैर्विजागो जागहरणं, जागे च हते यक्षग्धं तदिष्टप्रतरमानेन गुण्यते, गुणिते च सति यदागवति, तपरितनस्थितिसत्कोत्कृष्टस्थितिसहितं तत्र प्रतर उत्कृष्टा स्थितिः। तद्यथा-शर्कराप्रजायामुत्कृष्टा स्थितिस्त्रीणि सागरोपमाणि, तेच्यो रत्नप्रजापृथिव्युत्कृष्टा स्थितिरेकसागरोपमप्रमाणा विश्लिष्यते, स्थिते शेषे ६ सागरोपमे, तयोः शर्कराप्रजागतैरकादशतिः प्रस्तटैर्जागो हियते, खब्धौ धौ सागरोपमस्यैकादशजागौ, तदिष्टप्रतरेणैकेन गुण्यते, एकेन च गुणितं तदेव नवतीति तावेव हौ सागरोपमस्यैकादशजागौ जाती, तावुपरितनपृथिव्युत्कृष्टस्थितिसहितौ शर्क-IK राप्रजायाः प्रथमे प्रस्तटे उत्कृष्टस्थितिरेकं सागरोपमं घौ च सागरोपमस्यैकादशनागौ तत्रोत्कृष्टा स्थितिरित्यर्थः । यदि पुनर्पितीये प्रस्तट उत्कृष्टा स्थितिआतुमिष्यते तर्हि तौ धौ सागरोपमस्यैकादशजागौ हान्यां गुण्येते, जाताश्चत्वार एकादशजागाः, ते रत्नप्रजापृथिव्युत्कृष्टस्थितिसहिताः क्रियन्ते, हितीये प्रस्तट उत्कृष्टा स्थितिः । एवं तृतीये षट् । चतुर्थेऽष्टौ । एवं प्रतिप्रस्तटं जागघयवृधिस्तावदवसेया यावदेकादशं प्रस्तटं । एकादशनिश्च नागैः सागरोपमं कर्तव्यं । तत्र एकादशे प्रस्तटे त्रीणि सागरोपमाणि ज्ञातव्यानि । या च पूर्वप्रस्तट उत्कृष्टा सोत्तरस्मिन् प्रस्तटे जघन्या । ततोऽयं तात्पर्यार्थःशर्करामनाया प्रथमे प्रस्तटे जघन्या स्थितिरेक सागरोपमं, उत्कृष्टैक सागरोपमं कौ च सागरोपमस्यैकादशनागौ। तिी- ॥ १ ॥ ये प्रस्तटे जघन्या स्थितिरेक सागरोपमं कौ च सागरोपमस्यैकादशनागौ, उत्कृष्टैकं सागरोपमं चत्वारः सागरोपमस्यैकादशजागाः। तृतीये जघन्या स्थितिरेक सागरोपमं चत्वारः सागरोपमस्यैकादशजागाः, उत्कृष्टकं सागरोपमं षट् सागरो
ACRORN-SCANCIENCREACEBCAMG
OCOCHOCO
रामनाया प्रथमे प्रस्तटे जपन्या । या च पूर्वप्रस्तट उत्कृष्ट नाय नागैः सागरोपमं कर्तव्यं ।