SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिमएफलानि घे मएमले हरिवर्षजी वाकोट्या उपरि, तथा मेरोरपरतो नीखपर्वतशिरस उपरि त्रिषष्टिमन्नानि, |च मएमले रम्यक क्षेत्रजीवाकोव्या उपरीति । तथा "लवणे णं जंते! समुद्दे केवइअं अंगाहित्ता केवइया सूरमंगला पन्नत्ता ? गोयमा ! लवणसमुद्दे तिन्नितीमाई जो णमयाई जंगाहित्ता इत्य से एगूणवीसं मंगलसयं पन्नत्तं" इति । तथा चन्द्रमसो जम्बूधीपे पञ्च मएफलानि, लवणसमुड़े दश । तथा चोक्तं जम्बूदीपप्रज्ञप्तावेव - "जंबुद्दीत्रे णं जंते ! दीवे केवइां जंगा| हित्ता केवइया चंदमंकला पन्नत्ता ? गोयमा ! जंबुद्दीवे णं दीवे असी श्रं जोअणसयं डंगाहिता इत्य णं पंच चंदमंगला पन्नत्ता । लवणे हां जंते ! समुद्दे के जंगाहिता केवइया चंदमंगला पन्नत्ता ? गोयमा लवणसमुद्दे तिन्नितीसाई जो| एसयाई जंगाहित्ता इत्य एवं दस चंदमंगला पन्नता । एवमेव सपुबावरे णं जंबुद्दीवे य लवणे छा पंचदस मंगला जवंतीति |मस्कार्य” इति । नक्षत्राणां तारकाणां च पुनः प्रत्येकमेकैकं सदावस्थितमेव मएकलं, न दक्षिणायनमुत्तरायचं वा तेषां जवतीति ॥ ७१ ॥ सम्प्रति चन्द्रादीनां मिस्वरूपं व्याचिख्यासुः सूर्यप्रज्ञप्तिगाथां पठति ते मेरुपरियकता पश्चादिणावत्तमंगला सवे । श्रणवधियजोगजुधा चंदा सूरा गद्गणा य ॥ ७२ ॥ व्याख्या - ते चन्द्रादित्यग्रहगणाः सर्वेऽपि जम्बूघीपगतमेरुं मध्ये कृत्वा पर्यटन्तः । कथंभूताः सन्तः पर्यटन्त | इत्याह - " अणवधियजोगजु ति" अनवस्थितो नक्षत्रैः सार्धं यो योमस्तेन युता अनवस्थितयोगयुक्ताः, तथाहि —चन्द्रः सूर्यो ग्रहो वा कदापि केनापि नक्षत्रेण सह योगमायातीति प्रसिद्धमेतत् इत्थंभूताः सन्तः पर्यटन्तो मेरुदक्षिणावर्तम
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy