________________
त्रिषष्टिमएफलानि घे मएमले हरिवर्षजी वाकोट्या उपरि, तथा मेरोरपरतो नीखपर्वतशिरस उपरि त्रिषष्टिमन्नानि, |च मएमले रम्यक क्षेत्रजीवाकोव्या उपरीति । तथा "लवणे णं जंते! समुद्दे केवइअं अंगाहित्ता केवइया सूरमंगला पन्नत्ता ? गोयमा ! लवणसमुद्दे तिन्नितीमाई जो णमयाई जंगाहित्ता इत्य से एगूणवीसं मंगलसयं पन्नत्तं" इति । तथा चन्द्रमसो जम्बूधीपे पञ्च मएफलानि, लवणसमुड़े दश । तथा चोक्तं जम्बूदीपप्रज्ञप्तावेव - "जंबुद्दीत्रे णं जंते ! दीवे केवइां जंगा| हित्ता केवइया चंदमंकला पन्नत्ता ? गोयमा ! जंबुद्दीवे णं दीवे असी श्रं जोअणसयं डंगाहिता इत्य णं पंच चंदमंगला पन्नत्ता । लवणे हां जंते ! समुद्दे के जंगाहिता केवइया चंदमंगला पन्नत्ता ? गोयमा लवणसमुद्दे तिन्नितीसाई जो| एसयाई जंगाहित्ता इत्य एवं दस चंदमंगला पन्नता । एवमेव सपुबावरे णं जंबुद्दीवे य लवणे छा पंचदस मंगला जवंतीति |मस्कार्य” इति । नक्षत्राणां तारकाणां च पुनः प्रत्येकमेकैकं सदावस्थितमेव मएकलं, न दक्षिणायनमुत्तरायचं वा तेषां जवतीति ॥ ७१ ॥
सम्प्रति चन्द्रादीनां मिस्वरूपं व्याचिख्यासुः सूर्यप्रज्ञप्तिगाथां पठति
ते मेरुपरियकता पश्चादिणावत्तमंगला सवे । श्रणवधियजोगजुधा चंदा सूरा गद्गणा य ॥ ७२ ॥ व्याख्या - ते चन्द्रादित्यग्रहगणाः सर्वेऽपि जम्बूघीपगतमेरुं मध्ये कृत्वा पर्यटन्तः । कथंभूताः सन्तः पर्यटन्त | इत्याह - " अणवधियजोगजु ति" अनवस्थितो नक्षत्रैः सार्धं यो योमस्तेन युता अनवस्थितयोगयुक्ताः, तथाहि —चन्द्रः सूर्यो ग्रहो वा कदापि केनापि नक्षत्रेण सह योगमायातीति प्रसिद्धमेतत् इत्थंभूताः सन्तः पर्यटन्तो मेरुदक्षिणावर्तम