________________
वृहत्सं०
दीका
॥३३॥
***********
एमलाः परित्रमन्ति मेरुं प्रदक्षिणीकृत्य परित्रमन्तीत्यर्थः । यान्यपि नक्षत्राणि तारकाणि च सदावस्थितप्रतिनियतमएक- खानि तान्यपि मेरुं प्रदक्षिणीकृत्य परिज़मन्ति । उक्तं च सूर्यप्राप्ती-"नस्कत्ततारगाणं श्रवहिश्रा मंगला मुणेश्रवा । तिच्चियपयाहिणावत्तमेव मेलं अणुचरंति ॥ ७॥
अथ मनुष्यक्षेत्रावहिरवस्थितानां चन्प्रसूर्याणामपान्तरालप्रतिपादिकेयं मतान्तरण प्रक्षेपगाथा| चंदा सूरस्स य सूरा चंदस्स अंतरं हो । पन्नाससहस्सारंतु जोश्रणाणं समहियाइं ॥३॥
व्याख्या-मनुष्यलोकाहिश्चन्बात्सूर्यस्य सूर्याचन्जस्य चान्तरमपान्तराखं पञ्चाशद्योजनानां सहस्राणि किञ्चित्समअधिकानि । अधेयं प्रक्षेपगाथेति कथमवसीयते । नच्यते-मूखटीकाकारेण हरिजजसूरिणा खेशतोऽप्यस्या असूचनात् ।। ४ एवमुत्तरा अपि मतान्तरप्रतिपादिका गावाः प्रक्षेपगाथा अवसेयाः ॥ ३ ॥
अथ मनुष्यक्षेत्राहियोजनलझान्तरालावस्थितन्त्रसूर्यपङ्कीनां स्वरूपप्रतिपादिकेयं मतान्तरण प्रक्षेपगाथा- 14 पणयालसयं पढमिल्लयाई पंतीए चंदसूराणं । तेण परं पंती बगसत्तगवुहिन नेथा ॥॥ व्याख्या-मानुपात् देत्रात् परतोऽर्धखण या प्रथमा परिरयेण चन्छमूर्याणां पतिस्तस्यां पञ्चचत्वारिंशं शतं चत्राणां 3 जवति पञ्चचत्वारिंशं शतं सूर्याणां (च)। श्यमत्र जावना-मानुषात् क्षेत्रात् परतोऽधलक्षातिक्रमे वृत्तदंत्रपरिमाणं *जवति षट्चत्वारिंशद्योजनशतसहस्राणि ४६०००००।तस्य परिरये एकयोजनकोटी पञ्चचत्वारिंशतसहस्राणि षट्चत्वा-2
रिंशत्सहस्राणि चत्वारि शतानि षट्सवत्यधिकानि १४५४६४५६ । एवंजूते परिरये किश्चित्समधिकपञ्चाशद्योजनसहस्रा
**********
॥ ३३ ॥