SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ 1 पान्तराखानामेकान्तरितवन्त्रसूर्याणां प्रत्येकं पश्चचत्वारिंशं शतमवतिष्ठते । "ते परं पंती नगसत्तगवुढि नेचा" इति । ततः परं चन्धाकाणां पतयः षट्सप्तकवृत्या ज्ञेयाः । किमुक्तं जवति । प्रथमपङ्केरनन्तरमेका पङ्किः पङ्कवृद्ध्या, ततो द्वितीया सप्तकवृद्ध्या, तदनन्तरं पक्षियं षङ्कवृद्ध्या, तत एका पङ्क्तिः सप्तकवृद्ध्येत्येवं पतयः प्रवर्धमानाः प्रतिघी पं प्रतिसमु च वेदितव्याः । इयमत्र जावना - पुष्करवरद्वीपस्योत्तरार्धे प्रथमायां पङ्कां पञ्चचत्वारिंशं शतं चन्द्राणां पञ्चचत्वारिंशं शतं सूर्याणां । द्वितीयस्यां च पङ्कौ तदेव परिधिकं । किमुक्तं जवति १ एकपञ्चाशदधिकं चन्द्राणां शतं एकपञ्चाशदधिकं सूर्याणां शतमिति । तृतीयस्यां पङ्गां तदेव प्रत्येकं सप्तनिरधिकमष्टपञ्चाशदधिकं शतमित्यर्थः । चतुर्थ्यां पङ्कौ तदेव प्रत्येकं षङ्गिरधिकं चतुःषष्ट्यधिकं शतमित्यर्थः । पञ्चम्यां पङ्कौ तदपि प्रत्येकं पद्भिरधिकं सप्तत्यधिकं शतमित्यर्थः । षष्ठयां पङ्कौ तदपि प्रत्येकं सप्तभिरधिकं सप्तसप्तत्यधिकं शतमित्यर्थः । सप्तम्यां पङ्कौ तदपि प्रत्येकं परिधिकं त्र्यशीत्यधिकं शतमित्यर्थः । अष्टम्यां पङ्कौ तदपि प्रत्येकं षद्भिरधिकं एकोननवत्यधिकं शतमित्यर्थः । सर्वसङ्ख्यया पुष्करवरदीपोत्तरार्धे चन्द्राणां सूर्याणां च प्रत्येकं त्रयोदश शतानि सप्तत्रिंशदधिकानि जवन्ति ॥ ७४ ॥ तथा चाह चंदाण सङ्घसंखा सत्तत्तीसाई तेरससयाई । पुरकरदी विश्वरके सूराण वि तत्तिया जाए ॥ ७५ ॥ व्याख्या - सुगमा । नवरं "पुरकरदी विश्वर” पुष्करद्वीपस्येतरार्धे मानुषक्षेत्रात् परत इत्यर्थः । तदनन्तरं च पुष्करवरोदे समुद्दे प्रथमपङ्क्तौ चन्द्राणां च प्रत्येकं घे शते नवत्यधिके २५० । किमुक्तं जवति ? यत्पाश्चात्ये पुष्करवरदीपोत्त
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy