________________
वृहत्सं०
॥३४॥
रार्धे चन्डाणां सूर्याणां च प्रथमपङ्को परिमाणमुक्तं तत्पुष्करवरोदसमुझे प्रथमपङ्को विगुणमवमेयमिति । एवमुनरवपिसटीकः । दीपसमुनु यद्यत् पाश्चात्ये दीपे समुह वा प्रथमपती चन्प्राणां सूर्याणां च परिमाणं तत्तदनन्तर उत्तरस्मिन् दीप ममु वा प्रथमपङ्को विगुणमवसातव्यं । ततः सर्वत्रापि वितीयपती पदवृद्धिः, तृतीयपली सप्तकवृद्धिः, ततः पङ्किम्य पढ़वृद्धिः, पुनरेकस्यां सप्तकवृद्धिः, ततः पुनरपि पतिष्ये षट्वृद्धिरित्येवं तावद्यावत्तस्य दीपस्य समुऽस्य वा चरमा परि रिति । इदं तु मतमाशाम्बरीयमवसेयं, तत्संमत एव कर्मप्रकृतिप्रास्तेऽस्य मतस्य दर्शनादिति ॥ ५५ ॥
वध करणविजावनायां यत्प्रसिद्ध मतान्तरं तत्प्रतिपादिकेवं प्रक्षेपगाथाचोखालसयं पढमिलाए पंतीए चंदसूराणं । तेण परं पंती चनरुत्तरिया य वुडीए ॥ १६ ॥
व्याख्या-मानुषात् क्षेत्रात् परतः पञ्चाशद्योजनसहस्राण्यवगाह्यात्रान्तरे चन्छसूयाणां प्रश्रमा परिरयपतिः, तम्यां च पङ्को डिसप्ततिश्चन्द्रमसो विसप्ततिः सूर्याः । तथा च तद्न्यः -"ताहे माणुसुत्तरा नगा पन्नाम जोश्रणमहम्मा गंतूणं इन्थ पढमिश्रा चंदसूराणं पंती बवत्तरि चंदा बावतरि सूरा" इति । तस्यां च प्रश्रमायां पङ्की चन्मस्य सूर्यस्य च परस्परमन्तरमेकं सक्षमेकं सहस्रं सप्तदशोत्तरं सप्त च पत्रिंशन्नागा योजनस्य । कथमेतदवसीयत इति चमुच्यते-ह प्रथमा पङ्किर्मानुषात्देत्रात् परतः पश्चाशद्योजनसहस्रेषु, तत एकतोऽपि पञ्चाशद्योजनसहन्नाण्यपरतोऽपीति जातमक
॥३४॥ खद, सदस्य च परिरयस्त्रीणि शतसहस्राणि पोमश सहस्रालि शते सप्तविंशत्यधिके ३१६२२७, शेषं न विवक्षितमि-4 त्युक्तं । एतन्मनुष्यत्रपरिरयमध्ये प्रक्षिप्यते। मनुप्यक्षेत्रपरिरयश्चार्य-एका योजनकोटी निचत्वारिंशवक्षास्त्रिंशत्सहस्राणि