SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ वृहसं० त्यधिक योजनशतं जम्बूधीपे प्रविशति । एतयुक्तं जवति-श्रशीत्यधिकं योजनशतं जम्बूधीपे प्रविश्याशीत्यधिकयोजनशतपर्यन्ते सर्वान्यन्तरमएमसमुपसङ्कम्य चारं चरतीति । सूर्यस्य च निजबिम्बप्रमाणविष्कम्नाणि मएफलानि चतुरशीत्य[धिकशतसयानि जवन्ति, मएमसान्तराणि तुहियोजनप्रमाणविष्कम्माणि त्र्यशीत्यधिकशतसङ्ग्यानि । चन्द्रस्य निजवि. नम्बप्रमाणविष्कम्नाणि महमलानि पञ्चदश, चतुर्दश मएमसान्तराणि एकैकस्य च मएमखान्तरस्य विष्कम्लप रिमाल पञ्च त्रिंशद्योजनानि त्रिंशदेकरष्टिनागा योजनस्य एकं चैकषष्टिनागं सप्तधा वित्त्वा तस्य सत्काश्चत्वारो नागाः । तथा चोक्तं |चप्राप्तौ-"चंदममलस्स नंते! चंदमखस्स केवश्ए अबाहाए अंतरे पन्नत्ते! गोयमा ! पणतीसं जोयणाई तीम चर एगसहिनागा जोअणस्स एगं च एगसब्लिागं सत्तहा चित्ता चत्तारि चुमिया लागा चंदमंगलस्स चंदममलस्म अवादाए अंतरे पन्नत्ते” इति । एतदर्थप्रतिपादिकाश्चेमाः शास्त्रान्तरगाथाः-"पन्नरम मंझलाई चंदस्स महेसिणो नव संति । चुलसी य मंगलसयं अणूणगं बिति सूरस्स ॥१॥ जोश्रणसयं असीअं अंतो उगाहिजण दीवम्मि । तस्मुवरि तु मपगिर्दि अजिंतरमंझलं रविणो ॥॥तीसाणि तिन्नि जोश्रण सयाणि उंगाहिऊण जलहिम्मि । तस्सुवरिं तु सपरिहि वाहिरगं मंगलं रविणो ॥ ३ ॥ दो जोत्रणाणि सूरस्स मंगलाणं हवंति अंतरए । चंदस्स वि पणतीसं साहित्रा जोत्रणा टुंनि ॥४॥” तथा जम्बूधीपे सूर्यस्य पञ्चषष्टिमएमलानि जवन्ति, खवणसमुझे एकोनविंशं मएमलशतं । तया चोक्तं जम्बर्डीपप्राप्तो-"जंबुद्दीव णं नंते ! दीवे केवश्यं उगाहित्ता केवश्था सूरमंगला पन्नत्ता ! गोयमा ! जंबुद्दीवे हां दीव अमीअं. जोयणसयं नंगाहित्ता इत्थ णं पन्नही सूरमंझला पन्नत्ता" । अत्रापि च वृझ्वादः-मेरोः पूर्वतो निषधपर्वतशिरम नपरि । BRANORAMERAMA || ३३ ॥
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy