SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ * K *** *********** व्याख्या-इदं गाथाध्यमपि सुगम ॥ ६०-६५ ॥ इह जम्बूदीपे सूर्ययोदक्षिणोत्तरायणे कुर्वतोः प्रतिदिवसपरित्रमित्रखक्षणानि निजबिम्बप्रमाणविष्कम्माणि मएमखानि भवन्ति । तानि च चतुरशीत्यधिकशतसङ्ग्यानि, तत्र सर्वान्यन्तरान्मएकखात्परतः सर्वबहिर्वर्तिमएमखमन्निव्याप्य यवर्तते क्षेत्रं तस्य सम्प्रति प्रमाणमाह सवेसिं सूराणं अप्रिंतरमंगला उ बाहिरियं । होइ अबाहा नियमा पंचेव दसुत्तरसया ॥ ७० ॥ 18 | व्याख्या सर्वेषां सूर्याणां, सूर्यग्रहणाचन्छमसामपि प्रहणं, अन्यथा जम्बूदीपे दावेव सूर्याविति सर्वेषां सूर्याणामितिवचनानुपपत्तिः, ततः सर्वेषां जम्बूफीपे चन्द्रसूर्याणां सर्वान्यन्तरान्मएमसात् परतो बाह्यं सर्वबाह्यं मएमलमजिव्याप्य | यन्नवति क्षेत्रमवाधारूपं तन्नियमात् पञ्चैव दशोत्तराणि योजनशतानि । यत्तु सर्वान्यन्तरमएमजे क्षेत्रविष्कम्तमानं तद|धिकं । किमुक्तं जवति ? जम्बूदीपगतयोश्चन्मसोः सूर्ययोश्च सामस्त्येन मएमलक्षेत्रपरिमाणं पश्चयोजनशतानि दशोत्तराणि श्रष्टचत्वारिंशच्चैकषष्टिनागा योजनस्य ५१०६॥ ७० ॥ सम्प्रति चन्मः सूर्यो वा कियजाम्बूधीपे प्रविशति किया खवणसमुळं इत्येतन्निरूपयतिपविसे य उयहिम्मी तिन्नेव सयातीसथहियाथसियं च जोयणसयं जंबुद्दीवम्मि पविसेश॥१॥ व्याख्या-चन्छः मूर्यों वोदधौ खवणसमु प्रविशति त्रीणि योजनशतानि त्रिंशदधिकानि ३३० । किमुक्तं जवति ?* त्रीणि योजनशतानि त्रिंशदधिकानिखवणसमुघमवगाह्य परतोऽनन्तरं सर्वबाह्यं मएमखं परित्रमतीति । तथा असियं श्रमशी-13 ARACACAAAAC%ts *
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy