________________
दुःखवेदना । सम्प्रति परस्परोदीरिता कथ्यते-इह विविधा नारकाः, तद्यथा-सम्यग्दृष्टयो मिथ्यादृष्टयश्च । तत्र ये मिथ्यादृष्टयस्ते मिथ्याज्ञानावलिप्तचेतसः परमार्थमजानानाः परस्पर मुदीरयन्ति दुःखानि । सम्यग्दृष्टयस्तु नूनमस्मानिः कृतं जन्मान्तरेऽपि तत् किमपि पापं प्राणिहिंसारूपं येन निमग्ना वयं परमपुःखाम्नोधाविति परिजावयन्तः सहन्ते सम्यक् परोदीरितानि पुःखानि, न पुनरन्येषां मुःखमुत्पादयन्ति, दृष्टविपाकत्वात् , अत एव च ते मिथ्यादृष्टिन्योऽधिकतरफुःखाः प्रवचने प्रतिपाद्यन्ते, जूयिष्ठतया मानसिकमुःखसंचवात् । येऽपि च मिथ्यादृष्टयः परस्परमुदीरयन्ति दुःखानि तेऽप्येवं यथेह जगत्यपूर्वान् ग्रामान्तरादागतः शुनो दृष्टा तगामवास्तव्याः श्वानो निर्दयं क्रुध्यन्ति परस्परं प्रहरन्ति च । तथा तेषामपि नारकाणां विनङ्गज्ञानवखेन ड्रत एवान्योऽन्यमालोक्य तीब्रानुशयो महान् क्रोध नपजायते । ततः क्रोधाग्निनोद्दीपितमनसो दुःखसमुद्घातनिपतिता अतर्किताः श्वान श्व समुघता वैक्रियत्नयानक रूपमाधाय तेष्वेव स्वस्वनरकावासेषु क्षेत्रानुनावजनितानि पृथिवीपरिणामरूपाणि यान्ययःशूलशिलामुशरकुन्ततोमरासिपट्टखड्गयष्टिपरशुप्रतीनि प्रहरणानि वैक्रियकृतानि वा तान्यादाय तैः करचरणदशनैश्च परस्परमजिघ्नन्ति । ततः परस्परानिघाततो विकृताङ्गा निःस्वनन्तो गाढवेदना सूनाघातनप्रविष्टा महिषादय श्व रुधिरकर्दमे विचेष्टन्ते । एवमादिका परस्परोदी-18 रिता पुःखवेदना । संक्लिष्टाऽसुरोदीरिता नाम परमाधार्मिकोदीरिता । ते च परमाधार्मिकाः पञ्चदश, तद्यथा-अम्बाः ११, थम्बरीषाः २, श्यामाः ३, शबलाः , रुकाः ५, अपरजाः ६, कालाः ७, महाकालाः ७, असयः ए, धनुनामानः दि१०, कुम्लीनामानः ११, वालुकानामानः १२, वैतरणीनामानः १३, खरस्वराः १५, महाघोषाः १५॥ एते चित्राजिरु
KKAGARRORRECE
HEARRANGALORRECRACACANCELCOM