SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ दुःखवेदना । सम्प्रति परस्परोदीरिता कथ्यते-इह विविधा नारकाः, तद्यथा-सम्यग्दृष्टयो मिथ्यादृष्टयश्च । तत्र ये मिथ्यादृष्टयस्ते मिथ्याज्ञानावलिप्तचेतसः परमार्थमजानानाः परस्पर मुदीरयन्ति दुःखानि । सम्यग्दृष्टयस्तु नूनमस्मानिः कृतं जन्मान्तरेऽपि तत् किमपि पापं प्राणिहिंसारूपं येन निमग्ना वयं परमपुःखाम्नोधाविति परिजावयन्तः सहन्ते सम्यक् परोदीरितानि पुःखानि, न पुनरन्येषां मुःखमुत्पादयन्ति, दृष्टविपाकत्वात् , अत एव च ते मिथ्यादृष्टिन्योऽधिकतरफुःखाः प्रवचने प्रतिपाद्यन्ते, जूयिष्ठतया मानसिकमुःखसंचवात् । येऽपि च मिथ्यादृष्टयः परस्परमुदीरयन्ति दुःखानि तेऽप्येवं यथेह जगत्यपूर्वान् ग्रामान्तरादागतः शुनो दृष्टा तगामवास्तव्याः श्वानो निर्दयं क्रुध्यन्ति परस्परं प्रहरन्ति च । तथा तेषामपि नारकाणां विनङ्गज्ञानवखेन ड्रत एवान्योऽन्यमालोक्य तीब्रानुशयो महान् क्रोध नपजायते । ततः क्रोधाग्निनोद्दीपितमनसो दुःखसमुद्घातनिपतिता अतर्किताः श्वान श्व समुघता वैक्रियत्नयानक रूपमाधाय तेष्वेव स्वस्वनरकावासेषु क्षेत्रानुनावजनितानि पृथिवीपरिणामरूपाणि यान्ययःशूलशिलामुशरकुन्ततोमरासिपट्टखड्गयष्टिपरशुप्रतीनि प्रहरणानि वैक्रियकृतानि वा तान्यादाय तैः करचरणदशनैश्च परस्परमजिघ्नन्ति । ततः परस्परानिघाततो विकृताङ्गा निःस्वनन्तो गाढवेदना सूनाघातनप्रविष्टा महिषादय श्व रुधिरकर्दमे विचेष्टन्ते । एवमादिका परस्परोदी-18 रिता पुःखवेदना । संक्लिष्टाऽसुरोदीरिता नाम परमाधार्मिकोदीरिता । ते च परमाधार्मिकाः पञ्चदश, तद्यथा-अम्बाः ११, थम्बरीषाः २, श्यामाः ३, शबलाः , रुकाः ५, अपरजाः ६, कालाः ७, महाकालाः ७, असयः ए, धनुनामानः दि१०, कुम्लीनामानः ११, वालुकानामानः १२, वैतरणीनामानः १३, खरस्वराः १५, महाघोषाः १५॥ एते चित्राजिरु KKAGARRORRECE HEARRANGALORRECRACACANCELCOM
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy