________________
वृहत्सं०
पपत्तिजिनारकाणां वेदनाः समुदीरयन्ति । तद्यथा-कदाचित्तप्तायोरसपानं कारयन्ति, कदाचित्तप्तायःस्तम्नासिङ्गानं, | सटीकः॥
तथा कूटशाहमलीनामग्रजागेप्यारोपणं कुर्वन्ति, अयोधनेनानिघातं, वासीकुरादिनिस्तक्षणं तदित्वा च तदुपरि दारत॥ ए६॥ हप्ततैलाभिषेकं, अयस्कुन्ताग्रेषु प्रोतनं, अम्बरीषेषु नर्जनं, तिलवद्यन्त्रेषु पीमनं, क्रकचेन पाटनं, तथा सिंहव्याघ्रदीपि
शृगालगृध्रकङ्कोलूकश्येनादीन नानाविधान् वैक्रियान् कृत्वा तैरनेकधा कदर्थनं, तप्तवालुकासु मध्येऽवतारणं, असिपत्रवनमध्ये प्रवेशनं, वैतरण्यां नद्यामवतारणं, परस्परमायोधनमित्यादि । श्रपिच ते कुम्नी नैरयिकान् पचन्ति, ते च पच्यमानाः परितापमसहन्तो यदि प्रयत्नविशेषादूर्ध्वमुत्प्लवन्ते तत उत्कर्षतः पञ्च योजनशतान्यूर्व गवन्ति, ततो निप|तन्तोऽपान्तराले प्रोणकाकैर्वज्रतुएमानिश्चयूनिरितश्चेतश्च त्रोव्यमानाः किश्चिषा मी निपतन्ति, निपतिताश्च सन्तो विकुर्वितैयाघ्रादिजिविलुप्यन्ते । उक्तं च सूत्रकृताङ्गचूणों-"ते तेरझ्या पिउपयणगमासु पयणगेसु निक्रिगाइ व मनमाणा नस्फिति नेरझ्याणुप्पा नहुं पंचेव जोयणसयाई ततो नप्फिमिया वि संता नळू काएहि विविहे हिं श्रनमुहहिं खङमाणा नरिकयसेसा नूमि संपत्ता वग्घसियालाइएहिं खऊति"। किमर्थमेत एवं ? इति चेदुच्यते-ते हि प्राग्जन्मनि संक्लिष्टक्रूरकर्माणः पापानिरतिशीलाः पञ्चाश्यादिरूपं मिथ्याकष्टतपः कृत्वा राडीमासुरीं गतिमनुप्राप्ताः सन्तस्तानीट्यानारकाणामुक्तस्वरूपा वेदनाः समुदीरयन्ति, यथा चेह मनुष्यलोके मेषकुक्कुटवर्तकलावकान् मुष्टिमांश्च युध्यमानान् । ए६॥ परस्परं चान्निघ्नतः पश्यतां रागपाजिजूतानामकुशलानुवन्धिपुण्यानां परा प्रीतिः संजवति, तथा तेषां परमाधार्मिकाणां, तथा तथा नारकान् यातयतां परस्परमजिघ्नतश्च पश्यतां महान् प्रमोद उपजायते, प्रमोदवशाच्च ते महतोट्टहासान्
Wishxxxxx