SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ वृहत्सं० पपत्तिजिनारकाणां वेदनाः समुदीरयन्ति । तद्यथा-कदाचित्तप्तायोरसपानं कारयन्ति, कदाचित्तप्तायःस्तम्नासिङ्गानं, | सटीकः॥ तथा कूटशाहमलीनामग्रजागेप्यारोपणं कुर्वन्ति, अयोधनेनानिघातं, वासीकुरादिनिस्तक्षणं तदित्वा च तदुपरि दारत॥ ए६॥ हप्ततैलाभिषेकं, अयस्कुन्ताग्रेषु प्रोतनं, अम्बरीषेषु नर्जनं, तिलवद्यन्त्रेषु पीमनं, क्रकचेन पाटनं, तथा सिंहव्याघ्रदीपि शृगालगृध्रकङ्कोलूकश्येनादीन नानाविधान् वैक्रियान् कृत्वा तैरनेकधा कदर्थनं, तप्तवालुकासु मध्येऽवतारणं, असिपत्रवनमध्ये प्रवेशनं, वैतरण्यां नद्यामवतारणं, परस्परमायोधनमित्यादि । श्रपिच ते कुम्नी नैरयिकान् पचन्ति, ते च पच्यमानाः परितापमसहन्तो यदि प्रयत्नविशेषादूर्ध्वमुत्प्लवन्ते तत उत्कर्षतः पञ्च योजनशतान्यूर्व गवन्ति, ततो निप|तन्तोऽपान्तराले प्रोणकाकैर्वज्रतुएमानिश्चयूनिरितश्चेतश्च त्रोव्यमानाः किश्चिषा मी निपतन्ति, निपतिताश्च सन्तो विकुर्वितैयाघ्रादिजिविलुप्यन्ते । उक्तं च सूत्रकृताङ्गचूणों-"ते तेरझ्या पिउपयणगमासु पयणगेसु निक्रिगाइ व मनमाणा नस्फिति नेरझ्याणुप्पा नहुं पंचेव जोयणसयाई ततो नप्फिमिया वि संता नळू काएहि विविहे हिं श्रनमुहहिं खङमाणा नरिकयसेसा नूमि संपत्ता वग्घसियालाइएहिं खऊति"। किमर्थमेत एवं ? इति चेदुच्यते-ते हि प्राग्जन्मनि संक्लिष्टक्रूरकर्माणः पापानिरतिशीलाः पञ्चाश्यादिरूपं मिथ्याकष्टतपः कृत्वा राडीमासुरीं गतिमनुप्राप्ताः सन्तस्तानीट्यानारकाणामुक्तस्वरूपा वेदनाः समुदीरयन्ति, यथा चेह मनुष्यलोके मेषकुक्कुटवर्तकलावकान् मुष्टिमांश्च युध्यमानान् । ए६॥ परस्परं चान्निघ्नतः पश्यतां रागपाजिजूतानामकुशलानुवन्धिपुण्यानां परा प्रीतिः संजवति, तथा तेषां परमाधार्मिकाणां, तथा तथा नारकान् यातयतां परस्परमजिघ्नतश्च पश्यतां महान् प्रमोद उपजायते, प्रमोदवशाच्च ते महतोट्टहासान् Wishxxxxx
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy