SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ वृ० १७ कुर्वन्ति, चेलोत्पं विदधति, इस्ततसेन च दृष्टा भूमिमान्घ्नन्ति । न च तेषां प्रेणादी शुभेऽपि तादृशी प्रीतिर्यादृशी नारकाणां कदर्थनोत्पादने । तथाकर्मादयवशात् तेषामपि च नारकाणामित्यं कदर्थ्यमानानामसाधारणं दुःखमनुजवतां | मरणमपि काङ्क्षतां न विपत्तिरकाले संपद्यते, तथारूपायुःकर्मविपाकोदयप्रभावात् । तत्र क्षेत्रस्वभावजा दुःखवेदना सप्तस्वपि पृथिवीषु, परस्परोदीरिता पष्ठीं पृथिवीं यावत्, परमाधार्मिकोदी रिताद्यासु तिसृषु पृथिवीषु । तथा चोक्तं- “सत्तसु | खित्तसहावा, अन्नुन्नुदीरिया य जा बहिं । तिसु श्रइमासु वियणा, परमाह म्मियसुरकया य ॥ १ ॥ इह परस्परोदी| रिता षष्ठीं पृथिवीं यावदित्युच्यते विचित्रासिकुन्तादिविकुर्वितप्रहरणा निघातरूपं परस्परोदी रणमधिकृत्य, यावता पुनः सप्तम्यामपि परस्परोदीरिता वेदितव्या । तथाहि - तेऽपि सप्तमपृथिवीनारका लोहितकुन्थुरूपाण्यनेकानि विकुर्वित्वा | परस्परमुदीरयन्ति दुःखं । तथा चोक्तं जीवाजिगमे - "मसत्तमासु णं पुढवीसु नेरश्या लोहियकुंथुरूवाई वामयतुकाई गोमयकी कसमालाई विजबित्ता समरस कार्य समतुरंगेमाणा समतुरंगेमाणा सयपोरा किमिया इव चालेमाणा चालेमाणा तो अंतो अणुष्पविसमाणा अणुपविसमाणा वैयां उदीरयंति" इति । अत्र समतुरंगमाणा इति देशी - | वचनत्वात् जयन्तो जयन्तः, “सयपोरा किमिया इव त्ति” शतपर्वकृमय श्व इकुकृमय इवेत्यर्थः ॥ २३८ ॥ सम्प्रति नरकपृथिवीनामनिधान गोत्रप्रतिपादनार्थमाह | घम्मा वंसा सेला, अंजण रिठा मघा य माघवई । पुढवीणं नामाई, रयणाई हुंति गोत्ताई ॥ २३९ ॥ व्याख्या - इह यशिरन्वयमभिधानं तन्नामेत्यनिधीयते, यत्पुनः सान्वयं तोत्रं । तत्र सप्तानामपि पृथिवीनां यथा
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy