________________
वृहत्संग
॥
७॥
RRORESCREENERGACA-NAGA
सत्यममूनि नामानि, तधना-प्रथमा पृथिवी धर्मा १, वितीया वंशा २, तृतीया शैला ३, चतुर्थ्यञ्जना ४, पञ्चमी
सटीकः॥ रिष्टा ५, षष्ठी मघा ६, सप्तमी माघवती ७ इति । रत्लादीनि पदैकदेशे पदसमुदायोपचारात्नप्रनादीनि नामानि गोत्राएयन्वर्थयुक्तानि, तद्यथा-रत्नानि वज्रादीनि, प्रजाशब्दोऽन्न सर्वत्रापि रूपयाची, रत्नानि प्रना रूपं स्वनायो यस्याः सा रत्नप्रजा रत्नस्वजावा रत्नमयी रत्नबहुलेत्यर्थः । एवं शर्करामजादीन्यपि नामानि याच्यानि ॥ २३॥
सम्प्रति घमादिपृथिवीनामेव प्रतिष्ठान विधिं संस्थान विधिं च प्रतिपादयतिजददीघणतणुवाया, थागासपहिया ज सहा। घम्माई पुढवी, उत्ताश्वत्तसंगणा ॥२४॥
व्याख्या-सर्वा अपि धर्मादिपृथिव्यः प्रत्येकमुदधिघनतनुवाताकाशप्रतिष्ठिताः घनग्रहण मुदधौ वाते च संबध्यते, घनोदधिधनवाततनुवाताकाशप्रतिष्ठिता इत्यर्थः । तथाहि-धर्मा पृश्रिध्यनन्तरं घनोदधौ प्रतिष्ठिता, धनोदधिरपि धनवाते, घनवातोऽपि तनुवाते, तनुवातोऽप्याकाशे, श्राकाशं च स्वप्रतिष्ठितमिति । तत्र घनोदधिः कग्निस्तिमितोदकरूपः, स च तथास्वानाव्यान प्रस्यन्दते, नापि तत्राश्रिता पृथिवी विलयमुपगवति । घनवातो घनापरिस्यन्दवायुरूपः, स च तथारूपः तथाविधानादिपारिणामिकस्वजावत्वात् । तनुवाताकाशे तु प्रतीते । एवं वंशादिप्वपि पृथिवीषु प्रत्येक वाच्यं । ताश्च सप्तापि पृथिव्यः समुदायेन संस्थानतश्वत्रातित्रसंस्थानाः उत्रमतिक्रम्य उत्रं उत्रातिनं तत् संस्थानं यासां 5॥ ए७ ॥ ताइउत्रातिनत्रसंस्थाना, यथा झुपरितनं उत्रं लघु, तदधोवर्ति महत् , ततोऽप्यधोवति महत् , एवमेता अपि धर्मादिपथिव्योऽधोधोवर्तिन्यो महा विस्तारा इति ॥ २४ ॥