SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ *** **** धको योजनलहो वाध्यय जावार्थ:-द्वितीयस्या मध्यां विंशतियोजनसहयोजन चेह प्रमाणाखाना पङ्क साम्प्रतं धर्मादिपृथिवीनामुच्चस्त्वमाहपढमा असीइसहस्सा, बत्तीसा श्रध्वीस बीसा य। अहारसोलसह य,सहस्स लस्कोवरिं कुझा ॥२४॥ व्याख्या-पत्र प्राकृतत्वात् प्रथमाशब्दात् परत्र विजक्तेलोपः, प्रश्रमायां घानिधायां पृथिव्यामुच्चैस्त्वपरिमाणं परिजावयन्नशीतिसहस्राणि सदस्योपरि कुर्यात् । किमुक्तं जवति ? प्रथमाया रत्नप्रजायाः पृथिव्या अशीतियोजनसहस्राधिको योजनलदो बाहत्यमिति । एवं वितीयादिप्वपि पृथिवीषु वाहत्यपरिजावने शात्रिंशदादीनि योजनसहस्राणि सक्षस्योपरि कुर्यात् । अत्राप्ययं नावार्थः-दितीयस्यां पृथिव्यां वाहटयमानं धात्रिंशद्योजनसहस्राधिको लक्षः । तृतीयस्यां पृथिव्यामष्टाविंशतियोजनसहस्राधिकः । चतुर्थ्यां पृथिव्यां विंशतियोजनसहस्राधिकः । पञ्चम्यामष्टादशयोजनसहस्राधिकः । षष्ठ्यां पोमशयोजनसहस्राधिकः । सप्तम्यामष्टयोजनसहस्राधिक इति । योजनं चेह प्रमाणाङ्गलनिष्पन्नं प्रष्ट-* व्यं । रत्नप्रजायां च पृथिव्यामशीतियोजनसहस्राधिको लक्षः एवं, पोमशसहस्रप्रमाणं प्रथमं खरकाएम, द्वितीयं पङ्कबहुखं काए; चतुरशीतियोजनसहस्रमानं, तृतीयमशीतियोजनसहस्रप्रमाणं जलवहुलं काएममिति । शेषास्तु पृथिव्यः सर्वा अपि पृथिवीस्वरूपाः, केवलं शर्कराप्रजा शकराबहुसा वालुकाप्रजा वालुकाबहुलेत्येवं नामानुसारतो विशेषस्वरूपं परिजावनीयं । उक्तं च-"तत्थ सहस्सा सोलस, खरकं पंकबहुलक तु । चुलसीइ सहस्साई, असीइ जसबहुलकं तु ॥१॥ एवं असीय खरको, खरकमाईहि धम्मपुढवीए । सेसा पुढविसरूवा, पुढवी हुँति बाहने ॥२॥" ॥२१॥ * * *
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy