SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ वृहत्सं० सटीकः॥ अधुना सर्वासु पृथिवीषु घनोदध्यादीनामुच्चस्त्वमानमाहसवे वीस सहस्सा, बाहोणं घणोदही नेया। सेसाणं तु असंखा, अहो थहो जाव सत्तमिया॥॥ व्याख्या-सर्वासु पृथिवीध्वनन्तरमधो ये वर्तन्ते घनोदधयस्ते सर्वेऽपि मध्यत्नागे बाहट्येनोच्चस्त्वेन विज्ञयाः प्रत्येक विंशतिर्योजनसहस्राणि, विंशतियोजनसहस्रप्रमाणं सर्वेषामपि घनोदधीनां मध्यजागे बाहट्यमिति नावः । शेषाणां तु घनवाततनुवाताकाशानामसङ्ग्ययानि योजनसहस्राण्युच्चस्त्वेन मध्यन्नागे विज्ञयानि । नवरं घनवातासङ्ख्येयकादसङ्ख्ययगुणं तनुवातासङ्ख्येयक, तनुवातासङ्ख्येयकादसवययगुणमाकाशासङ्खये यकं । एतच्च घनवातादीनामसङ्ख्येययोजनात्मकं बाहयप|रिमाणमधोऽधस्तावदवगन्तव्यं यावत्सप्तमी तमस्तमानिधाना पृश्रिवीति ॥ २४॥ । श्राह-किमेता धर्मादयः पृश्रिव्य आयामरिष्कमान्यामलोक स्पृशन्ति किं वा नेति, उच्यतेन विथ फुसंति अलोगं, चनसुंपिदिसासु सबपुढवीनीसंगहिया वलएहिं, विकंनं तेसि वुधामि २४३ ___ व्याख्या-नापि च नैव सर्वा अपि पृथिव्यश्चतसृष्यपि दियलोकं स्पृशन्ति, किं तु संगृहीताः परिवेष्टितावखयध नोदधिधनवाततनुवातवलयः । तत्राहि-सर्वासामपि पृथिवीनामधो ये वर्तन्ते घनोदध्यादयस्ते मध्यजाग यथोक्तप्रमातबाहयाः, ततः प्रदेशहान्या हीयमाना हीयमानाः स्वम्वपृथिवीपयन्तेषु तनुतरा नूत्वा स्वां स्वां पृथिवों वलयाकारण वेष्टयित्वा स्थिताः । तत्र तेषां घनोदध्यादिवलयानामुच्चस्त्वं सर्वत्रापि स्वस्वपृथिव्यनुसारेण स्वयं परिजावनीयं । विष्कम् पुनस्तेषां वलयानामिदानी वक्ष्ये ॥ २४३॥ KARORAGHAGAN ए ॥
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy