SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ प्रतिहातमेव निवाहयतिबच्चव यज्ञपंचम, जाणमकं च हो रयणाए । उदहीघणतणुवाया, जहासंखेण निदिहा ॥२४॥ | व्याख्या-रत्नप्रनायां पृथिव्यां घनोदधिधनवाततनुवाता घनोदधिधनवाततनुवात वलया यथासक्येन निर्दिष्टाः पड़ योजनान्यधपञ्चमान्यधपञ्चमयोजनानि योजनमेकमध च । इयमत्र नावना-रत्नप्रजायां पृथिव्यामुपरितलसमथ्रया घनोदधिवक्ष्यविष्कम्नः पट्ट योजनानि, घनवातवलयविष्कम्जोऽधपञ्चमानि योजनानि, तनुवातवलयविष्कम्नः माध योजनं । ततः परमलोकः ॥ २४४ ॥ सम्प्रति शेषपृथिवीनां घनोदध्यादिवलयविष्कम्नप्रतिपादनार्थमाहतिनागो गानअंचेव, तिनागो गानस्स य । श्राइधुवे पकेवो, श्रहो अहो जाव सत्तमिया ॥२४॥ ___ व्याख्या-श्रादिध्रुवे प्रथमपृथिवीगतघनोदध्यादिवलयपरिमाणे यथासङ्ख्यं त्रिनागो योजनस्य, गव्यूतं, गव्यूतस्य च त्रिजागः प्रायः । किमुक्तं नवति ? योजनबिनागो घनोदधिवलयपरिमाणे प्रदेप्तव्यः, घनवातवलये गव्यूतं, तनुवातवलय गव्यूतस्य त्रिजागः । एतावच्चाधोऽधः प्रतिपृथिवि तावत्प्रदप्तव्यं यावत्सप्तमनरकपृथिवीति ॥ २४५॥ साम्प्रतमित्थं प्रक्षेप प्रतिपृथिवि यावद्घनोदध्यादिवलयानां विष्कम्जपरिमाणं नवति तावन्निर्दिदि कुराहबच्च तिनागा पनणा, य पंच वलयाण जोअणपमाणं । एगं बारस जागा, सत्त कमा बीयपुढवीए ॥२४६॥ व्याख्या-दितीयस्यां शर्कराप्रनानिधानायां पृथिव्यां वलयानां-घनोदध्यादिवलयानां क्रमात्-क्रमण योजनप्रमाण
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy