SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ वृहत्सं ० ॥ ११५ ॥ ता एवाधिकृतसूत्रोपात्ता लेश्याः प्रवर्तन्ते । तत इत्थं प्रायः सदावस्थायित्वादन्यलेश्यान्तरोपनिपातेऽपि स्वव्यरूपता - परित्यागासंजवादधिकृत सूत्रोपात्ता लेश्या अव्यलेश्या इत्युक्ताः, न पुनरेताषता बाह्यवर्णरूपाः । अपि चेमा एवाधिकृतसूत्रोपात्ता लेश्या नारकाणां जगवत्यां प्रज्ञापनादिषु चानिधीयन्ते, तद्यद्येता बाह्यवर्णरूपा नवेयुस्तर्हि यनगवत्यादिषु वर्णप्रतिपादकं सूत्रमनिधाय वेश्याप्रतिपादकं सूत्रमेवमुक्तं, यथा – “नेरइया | जंते! सबे समवला ? गोयमा ! नो इडे समहे । से केणणं नंते ! एवं बुच्चइ ? गोयमा ! नेरश्या डुविहा पन्नत्ता, तं जहा - पुबोववसगा पछोववक्षगा य । तत्थ जे ते पुढोववलगा ते णं विसुद्धवक्षतरागा, जे ते पोववसगा ते विसुद्धवसतरागा, से एएणणं गोयमा ! एवं | बुच्च नो नेरइया सबे समवता । नेरइया णं जंते! सबे समलेसा ! गोयमा ! णो इसके समके । से केणणं नंते ! एवं वुच्चइ ? गोयमा ! नेरश्या 5विहा पन्नत्ता, तं जहा - पुबोववसगा पल्लोववशगा य । तत्थ णं जे ते पुबोववसगा ते णं विसुलेसतरागा, जे ते पछोववशगा ते णं श्रविसुलेसतरागा से एएए गोयमा ! एवं बुच्चइ नो नेरइया सधे समलेसा इति" तविरुध्येत, वर्णानामेव लेश्यात्वान्युपगमात् तेषां च पूर्वसूत्रेणैव प्रतिपादितत्वादिति । या अपि जावपरावृत्त्या सुरनारकाणां षमपि लेश्या उक्तास्ता श्रप्यस्मत्तेनैवाकारजावमात्रादिना प्रकारेण घटन्ते नान्यथेति न कश्चिद्दोषः । यदपि चोक्तं - "किएहा नीला काऊ सेसा दुति तिनि नरएसु" इति नियमश्च विरुध्यत इति तदप्यशेोजनं, अधिकृत नि | यमस्यावस्थितलेश्यापेक्षत्वात् । किं च यदिबाह्यवर्णरूपा एताः सुरनारकाणां प्रव्यसेश्याः स्युः, तर्हि " किएदा नीला सटीकः ॥ ॥ ११५ ॥
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy