________________
काऊ तेऊ लेसा य जवणवंतरिया इत्यादिना जवनपतीनामाद्यलेश्याचतुष्टयमनिधाय पुनः “काला असुरकुमारा" इत्यादिबाह्यवर्णानिधानं निरर्थकतां यायादिति कृतं प्रसङ्गेन ॥ २० ॥ ___ उक्तं सप्रसङ्गं नारकानधिकृत्य गतिघारं । श्रधुना नरकाऽवृत्ताः क पुनरागढन्तीत्येवंलक्षणमागतिधारमाहनरया उबट्टा, गने पजात्त संखजीवीसु। नियमेण हो वासो, लकीण उ संजवं वोडं ॥ २॥ __ व्याख्या-इह "उबट्टा" इति प्राकृतत्वात् षष्ठ्यर्थे प्रथमा, ततोऽयमर्थः-नरकाऽकृत्तानां प्रच्युतानां सतां जीवानाहै मनन्तरनवे नियमेन वासो लवति, गर्नव्युत्क्रान्तेषु पर्याप्तेषु सङ्ख्यातजीविषु सङ्ख्यातवर्षायुष्केषु न शेषेषु । तत्र गर्नव्यु-टू
कान्तग्रहणेन संमूर्छिमसुरनारकव्यवच्छेदः, पर्याप्तग्रहणेन खब्ध्यपर्याप्तकव्यवच्छेदः, सङ्ख्यातजीविग्रहणेनासङ्ख्यातजीविनां निरासः। साम्प्रतमुत्तरगाथासंबन्धार्थमाह-"खचीए उ संनवं वो" ततो नरकावृत्तानां जीवानां या खब्धयः संजवन्ति तासां खब्धीनां संजवं वदये ॥ ए.॥
प्रतिज्ञातमेव निर्वाहयतितिसु तिब चबीए उ केवलं पंचमीऍ सामन्नं । बही विरयविरई सत्तमपुढ वीए सम्मत्तं ॥॥ द्रा व्याख्या-श्राद्यान्यस्तिसन्यः पृथिवीन्य नवृत्ता अनन्तरनवे तीर्थकृतो जवन्ति । एतच्च संनवमात्रमुच्यते, न नि-11
यमः, तेन ये पूर्वमेव बघायुषः सन्तः सम्यग्दर्शनविशुद्ध्यादिनिः कारणैस्तीर्थकरनामगोत्रकर्माण्युपादाय श्रेणिकादय श्व नरकेषु गन्नन्ति, त एव तत उवृत्ता अनन्तरनवे तीर्थकृतो जवन्ति, न शेषा इति अष्टव्यं । चतुर्थ्या उधृत्ताः केचित् 31
KARNATAKAKKACCAS