SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ वृहत्सं० SALARKA ॥११६॥ केवलज्ञानं सामान्यतः प्राप्नुवन्ति, तीर्थकृतस्तु नियमान जवन्ति । पञ्चम्या वृत्ताः श्रामण्यं सर्वविरतिरूपं वजन्ते, न तु केवलज्ञानं । षष्ठ्या वृत्ता विरत्यविरतिं । सप्तम्या नवृत्ताः सम्यक्त्वं सम्यग्दर्शनं नान्यं गुणमिति । श्रयं चात्र तात्पर्यार्थः-श्राद्यान्यस्तिसन्य उवृत्तास्तीर्थकृतो नवन्ति, चतसृज्य उकृत्ताः केवलज्ञानिनः पञ्चन्य उकृत्ताः संयमिनः, षड्ज्यो देशविरताः, सप्तन्यः सम्यग्दृष्टय इति ॥ २१॥ पुनरपि खब्धिविशेषसंजवं प्रतिपादयतिपढमाज चक्कवट्टी, बिश्या रामकेसवा हुँति । तचा अरिहंता, तहंतकिरिया चनजी ॥श्ए॥ व्याख्या-प्रथमाया एव रत्नप्रनायाः पृथिव्या वृत्ताश्चक्रवर्तिनो जवन्ति, न शेषपृथिवीन्यः । वितीयाया दितीयां पृथिवीं मोदीकृत्य नरकेन्य उवृत्ता रामकेशवा:-बलदेवा वासुदेवा जवन्ति । एवं तृतीयस्या सवृत्ता अहन्तस्तीर्थकराः । चतुर्थ्या उकुत्ता "अंतकिरियत्ति" पदैकदेशे पदसमुदायोपचारादन्तक्रियासाधका जवन्ति निर्वाणसाधका जवन्तीत्यर्थः॥ श्ए॥ तथाउबटिया य संता, नेरश्या तमतमाउ पुढवी । न लहंति माणुसत्तं, तिरिस्कजोणिं उवणमंति ॥२३॥2 बही पुढवी, उबहा इह अणंतरजवम्मि । जजा माणुसजम्मे, संजमलंनेण नविड़ीणा॥श्ए४॥ व्याख्या-तमस्तम प्रनानिधानायाः सप्तमनरकपृथिव्या उवृत्ताः सन्तो नैरयिका नियमान्मानुषत्वं न खजन्ते, किं RIGANGA ॥११६॥
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy