SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Hot%* ***** तु तिर्यग्योनिमुपनमन्ति धातूनामनेकार्थत्वात् प्रामुवन्ति । तथा षष्ठ्या स्तमःमनाजिधानायाः पृथिव्या उकृत्ता सन्तो नारका श्हानन्तरनवे मनुष्यजन्मनि जाज्याः-कैचिन्मनुष्या जवन्त केचिन्नेति नावः। येऽपि च मनुष्या जवन्ति तेऽपि नियमतः संयमलानेन सर्वविरतिरूपेण विहीना जवन्ति, नकद चनापि तद्युक्ताः ॥ २५३-२४ ॥ सम्प्रति प्रसङ्गतोऽल्यतोऽप्युकृता बलदेवादयो जवन्तीत्यसहर्शयति---- बलदेव चक्कवट्टी, देवहाणेसु हुँति सधेसु । थरिहंता वासुदेवा, विमाणवासीसु बोधवा ॥२॥ व्याख्या----इह "देवघाणेसु" इति पञ्चम्यर्थे सप्तमी प्राकृतत्वाद्यथा "तेनरे रमितमागतो राया" इत्यत्र । ततोऽयमर्धः-सर्वेन्योऽपि देवस्थानेन्यो नवनपतिव्यन्तरज्योतिष्कवैमानिकरूपेन्य तवृत्ता बसदेवाः-रामाश्चक्रवर्तिनः-पट्खएकजरतादिलोक्तारो जवन्ति, अईन्तो वासुदेवाश्च विमानवासिन्य एवोवृत्ता जवन्ति न शेषस्थानेयः॥२५॥ अरिहंतचक्कवट्टी, बलदेवा तह य वासुदेवा । न मणुयतिरिएहिंतो अणंतरं चेव जायंति ॥२६॥ ____ व्याख्या-अर्हन्तश्चक्रवर्तिनो बखदेवा घासुदेवाश्च मनुष्येन्यस्तिर्यग्न्यो वाऽनन्तरमुकृत्ताः सम्तो न जायन्ते, किंतु देवेन्यो नारकेन्यो वा, तेन्योऽपि यथोक्तस्थानेन्य इति ॥ २९६ ॥ सम्प्रति प्रसङ्गतोऽन्यतोऽप्युवृत्तानां सम्धि प्रतिपादयति जूदगपंकप्पजवा, चउरो हरिधान बच्च सितंति। विगला खनिज विरई, न हु किंचि लजिजा सुहुमतसा ॥२॥ CACAAAAAAAAAAMk ********** Mms
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy