________________
पप्प नो तारूवत्ताए जाव परिणम? गोयमा श्रागारजावमायाए वा से सिया पलि नागमायाए वा से सिया किएह खे६ साणं सा नो खप्तु सा तेनलेसा तधगया उस्सक्क उसका वा" । अस्यार्थः प्राग्वदवसेयः। एवं कृष्णलेश्यायाः पद्महै लेश्यां प्रति शुक्लेश्यां च प्रत्यालापको अष्टव्यौ । ततो यदा सप्तमनरकपृथिव्यामपि कृष्णलेश्या तेजोलेश्याव्याणि?
प्राप्य तदाकारनावमात्रान्विता नवति तत्प्रतिबिम्बमात्रान्विता वा, तदा कृष्णादिव्यसाचिव्येऽप्युपधानोपरक्तस्फटिकसन्निधाने स्फटिकस्येवान्याकार एव साक्षात्कलितस्वरूपतेजोलेश्याव्यसाचिव्य श्व शुनः परिणामो जीवस्योपजायते, ततस्तथाविधशुजतेजोलेश्यापरिणामापन्नस्य सतस्तस्य सप्तमपृथिवीवासिनो नारकस्य सम्यग्दर्शनावाप्तिरुनवन्ती न विरो-४ धनाग्जवति । नन्वेवमपि सप्तमनरकपृथिव्यामपि परमार्थतस्तेजोलेश्यासंनव उक्तः, स चाधिकृतसूत्रे नोपदर्शित इति है तदवस्थमेवासमञ्जसं । तदेतदसत् , सम्यग्नावार्थापरिज्ञानात् । सप्तमनरकपृथिव्यां हि नारकस्य सदैव सन्निहितस्वरव्यतया सदावस्थायिनी कृष्णलेश्या, या तु तेजोलश्या साऽऽकारनावमात्रादिना प्रकारेण कदाचिदेव जवति, न च नूयांसं कालमवतिष्ठते, न च तदापि कृष्णलेश्याव्याणि स्वं स्वरूपं त्यजन्ति, ततोऽधिकृतसूत्रे कृष्णलेश्यैव सप्तमनरकपृथिव्यामुक्ता, न तेजोलेश्यादिका लेश्या, एवं सर्वत्रापि जावनीयं । अत एव सङ्गमकादीनामप्याकारनावमात्रादिना प्रकारेण कृष्णलेश्यासंलवायुपपद्यते नुवनगुरुमपि तीर्थकरमधिकृत्योपसर्गकर्तृत्वमिति न काचिदनुपपत्तिः । यदपि चोक्त"देवाण नारयाण य" इत्यादि, तदपि यथोक्तन्यायेन सङ्गतमेव । तथाहि-यद्यप्याकारनावमात्रेण प्रतिबिम्बनावमात्रेण वाऽन्यलेश्योपनिपातस्तथाप्यधिकृतसूत्रोपानखेश्यागतानि व्याणि स्वस्वरूपं न परित्यजन्ति, नूयश्चान्यलेश्याविगमे
दिका वेश्या, एवं पवित्र तीर्थकरमधिकृत्योप तथाहि ययारित्यजन्ति, जूयश्चान