SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ वृहत्सं० सटीकः।। ॥११॥ लेसा"।सा स्वरूपतः कृष्णलेश्यैव यथा वैडूर्यादिमणयः। कृष्णादिसूत्रसंपर्केऽपि वैडूर्यादिमणय एव, यथा वा स्फटिकोपलो ५ जपाकुसुमादिसंनिधानेऽपि स्फटिकोपल एव । नो खलु नीखलेश्या-नैव नीलखेश्या केवलं तत्र गता तत्रस्था स्वरूपस्यैव।। सतीत्यर्थ उत्सर्पति नीसवेश्यादिकं वेश्यान्तरं प्राप्य तदाकारजायं तत्प्रतिबिम्बजावमात्रं वा समासादयति, न पुनस्तद्पतां प्रतिपद्यत इति । तथा “से पूर्ण नंते नीलसा काउलेसं पप्प नो तारूवत्ताए जाव नीललेसाणं सा नो खलु कानखेसा तत्थ गया उस्सक्का उसका वा" । इदमपि सूत्रं प्राग्वव्याख्येयं । नवरं “तत्थ गया नस्सक्का ति" तत्र तम्सिन स्वकीयस्वरूपे गता स्थिता सत्युत्प्वष्कत उत्सर्पति कापोतलेश्यासंबन्धिनमाकारजावं प्रतिबिम्बमात्रं वा प्रतिपद्यत इत्यर्थः, न पुनस्तद्रूपतामासादयति । "उसका वेति" सैव नीललेश्या कृष्णलेश्यां प्राप्यावष्वकते अवसपति कृष्णश्यासंब-13 न्धिनमाकारजावं प्रतिबिम्बमात्रं वा समासादयति, न तु तद्रूपतां प्रतिपद्यते । इह नीललेझ्यातः कृष्णलेश्या वर्णगन्धर-18 सस्पर्शरतिनिकृष्टतरा, ततस्तत्संबन्धिनमाकारला प्रतिविम्ब वा समासादयतीत्यवप्वकत इत्युच्यते । तथा “से पूर्ण नंते! काउलेसा तेउलेसं पप्प, तथा तेउखेसा पम्हलेसं पप्प, पम्हलेसा सुक्कलेसं पप्प" इत्यादयोऽपि सूत्रालापका नावार्थमधिकृत्य प्राग्वदवगन्तव्याः। यथा च कृष्णलेश्याया नीललेश्यां प्रत्यासापक उक्तस्तथा कापोतलेश्यां प्रति अष्टव्यः । ये तु कृष्णलेश्यायास्तेजोलेश्यादिकं प्रत्यासापकास्ते प्रकृतोपयोगिन इत्युपदर्यन्ते-"किएहलेसा पं नंते ! तेनखेसं पप्प नो तारूवत्ताए, नो तावमत्ताए, नो तागंधत्ताए, नो तारसत्ताए, नो ताफासत्ताए, तुझो नुको परिणम इंता गोयमा! किएहसा तेउलेसं पप्प नो तारुवत्ताए जाव नुको नुको परिणमइ । से केएणं नंते ! एवं वुच्च किएहलेसा तेउखेसं ॥११॥
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy