SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ बृहत्सं ० ॥ १११ ॥ | तमःप्रजायां चत्वारो मासाः । तमस्तमः प्रजायां षण्मासाः । "संखा पुण सुरवरुतुल त्ति” उपपात उघर्तनायां च सङ्ख्या पुनरेकस्मिन् समये सुरवरतुझ्या सुराणामिव द्रष्टव्या । तद्यथा - एकस्मिन् समये नारका उत्पद्यन्ते जघन्यपद एको धौ वा, उत्कर्षतः सङ्ख्याता सङ्ख्याता वा, एवमेव चोघर्तन्तेऽपीति ॥ २०१ - २०२ ॥ तदेवमुक्तान्युपपातोघर्तनाविरहकालसङ्ख्याघाराणि । सम्प्रति के प्राणिनो मृत्वा नरकेषूत्पद्यन्त इत्येवं लक्षणं गतिधारमाह | नरतिरिय संखजीवी, नरए गछंति के वि पंचिंदि । श्रकूरनवसाणा, अहो श्रहो जाव सत्तमिया ॥ २८३॥ व्याख्या - नरा मनुष्यास्तिर्यश्चश्च कथंभूता इत्याह-सङ्ख्यातजीविनः सङ्ख्यातवर्षायुषः । श्रनेनासङ्ख्यातवर्षायुषां युगसधर्मिमनुष्य तिरश्चां व्युदासः, तेषामतिक्रूराध्यवसानाजावतो नरकयोग्यकर्मवन्धासंभवात् नरके गवन्ति किं सर्व एवानन्तरोक्ताः १ नेत्याइ - पञ्चेन्द्रियाः, श्रनेनैकेन्द्रियादितिर्यग्व्यवच्छेदः । तेऽपि च पञ्चेन्द्रियनर तिर्यञ्चो न सर्वेऽपि, किंतु "अकूरनवसाण त्ति” अतिक्रूरं रौद्रध्यानोपगतमध्यवसानं चित्तं येषां ते तथा । अनेन नरकगतिहेतुमध्ये मनोयोगस्य प्राधान्यमाह, अन्यथा महारम्जादियुक्ता छापि नरकेषु गष्ठन्ति । तथा चोक्तं स्थानाङ्के - "चउहिं गणेहिं जीवा निरयं गति, तं जहा - महारंजयाए महापरिग्गहियाए कुणिमाहारेणं पंचिंदियव देणं ति" । ते चैवं नरकेषु गच्छन्तोऽति तीव्रातितीव्रतरातितीव्रतमाध्यवसाना अधोऽधो गच्छन्ति यावदधः सप्तमीं नरकपृथिवीमिति ॥ २०३ ॥ सटीकः ॥ ॥ १११ ॥
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy