________________
तदेवं सामान्यतो ये जीवा नरकेषु गछन्ति त उक्ताः । सम्प्रति रत्नप्रनादिकं पृथ्वी जेदमधिकृत्य थे यत्रोत्पद्यन्ते
तान् विशेषत श्रचष्टे
सन्नी खलु पढमं, डुच्चं च सरीसवा तश्य परकी। सीदा जंति चस्थि, उरगा पुण पंचमिं पुढ विं ॥ २८४॥ बहिं च इत्थियार्ड, मछा मणुया य सत्तमिं पुढविं । एसो परमुत्रवार्ड, बोधवो नरयपुढवीसु ॥ २८५ ॥
व्याख्या – असंज्ञिनः - संमूर्व्विमपञ्चेन्द्रियाः खलु प्रथमां नरकपृथिवीं गन्ति । खलुशब्दोऽवधारणे, तच्चावधारणमेवं - वसंज्ञिनः प्रथमामेव यावन्ति, न परत इति, न तु त एव प्रथमामिति गर्जजसरीसृपादीनामप्युत्तरपृथिवी - पङ्कगामिनां तत्र गमनजावात्, एवमुत्तरत्राप्यवधारणं जावनीयं । "कुच्चं च सरीसवत्ति" द्वितीयामेव शर्कराप्रजाख्यां पृथिवीं यावत् गछन्ति सरीसृपा गोधानकुलादयो गर्भव्युत्क्रान्ता न परतः । एवं तृतीयामेव गर्भजाः पक्षिणो गृध्रादयः । चतुर्थमेव गर्भजाः सिंहाः । पञ्चमीमेव गर्भजा उरगाः । पष्ठीमेच स्त्रियः स्त्रीरत्नाद्या महारम्नादियुक्ताः । सप्तमीं यावगर्भजा मत्स्यमनुजा अतिक्रूराध्यवसायिनो महापापकारिणः । एष नरकपृथिवीषु धर्मादिषु भेदेन जीवविशेषाणां परम उत्कृष्ट उपपातो बोद्धव्यो, जघन्यतो मध्यमतस्त्वन्यथा, तत्र जघन्यतः सर्वेषामपि रत्नप्रजायाः पृथिव्याः प्रथमे प्रस्तटे, | मध्यमतो जघन्यात् परतः स्वस्वोत्कृष्टोपपातादर्वाक् । २०४ - २८५ ॥
सम्प्रति केषाञ्चित्तिर्यग्योनिजानां बादुह्यकृतं विशेषमाह -
वालेसु ा दाढी सु ा, परकी सुश्र जलयरेसु उववन्ना। संखिता उ विईया, पुणो वि नरयाजथा हुंति ॥