________________
वृहत्संग
॥नए|
cotNAMASASkeletesKSACReso
नुष्याणां नूयांसि जवन्ति तदा पञ्च योजनशतानि यावव गन्धस्य संजवः, शेषकालं तु चत्वारि योजनशतानीति | सटीका चत्वारि पञ्च वेत्युक्तम् ॥ ३१ ॥ | सम्पति देवाधिकारपरिसमाप्तिप्रदर्शनार्थ नरकाधिकारवक्तव्यतोपक्षेपार्थ चाहएवं देवोगाहणजवणाऊ वन्निया समासेणं । निश्पुढवीउँगाहण; नरएसु अर्ड परं बुलं ॥ २३ ॥ | व्याख्या-एवमुक्तेन प्रकारेण देवानामवगाहनाजवनायूंषि, उपलक्षणमेतत् , उपपातोपर्तनाविरहकाल उपपातोघर्तनायां च देवानां सङ्ख्या गत्यागती प्रसङ्गतो वर्षादीनि च वर्णितानि जषितानि । अतः परं नरकेषु नारकाणां स्थितिमायुष्क, पृथिवी रत्नप्रजाद्या, अवगाहनाः शरीराणि वक्ष्ये ॥ ३३॥ | तत्र यथोद्देशं निर्देश इति न्यायात् प्रथमतः स्थितिर्वक्तव्या, सा च विधा-जघन्योत्कृष्टा च, तत्र प्रथमत उत्कृष्टां स्थितिमाहसागरमेगं तिथ सत्त, दस य सत्तरस तह य बावीसा। तित्तीसं चेव दिई, सत्तसु पुढवीसु उक्कोसा ॥२३३/31 __ व्याख्या-सप्तसु पृथिवीब्वियं यथासङ्ख्यमुत्कृष्टा स्थितिः । तद्यथा-रत्नप्रजायां पृथिव्यामेकं सागरोपममुत्कृष्टा स्थितिः । शर्करामनायां त्रीणि सागरोपमाणि । वालुकाप्रनायां सप्त । पङ्कप्रजायां दश । धूमप्रजायां सप्तदश । तमःप्रजायां घाविंशतिः । तमस्तमःप्रजायां त्रयस्त्रिंशदिति ॥२३३ ॥
BALARAKAKAKAKAR