SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ An GRICURRENSTEA n सम्प्रति सप्तस्वपि पृथिवीषु जघन्यां स्थितिमाहजा पढमाए जिहा, सा वीश्राए कणिहिश्रा नणिया। तरतमजोगो एसो, दसवाससहस्स रयणाएश्३५ व्याख्या-या प्रथमायां रत्नप्रजानिधायां पृथिव्यां ज्येष्ठोत्कृष्टा स्थितिः सागरोपमलक्षणा सा दितीयस्यां पृथिव्यां है शर्करामनायां कनिष्ठा जघन्या नणिता । एष तरतमयोगो जघन्योत्कृष्टस्थितियोगः सर्वास्वपि पृथिवीषु जावनीयः। तद्यथा-या हितीयस्यामुत्कृष्टा सा तृतीयस्यां जघन्या । या तृतीयस्यामुत्कृष्टा सा चतुर्थ्यां जघन्या । एवं या षष्ट्यामुस्कृष्टा सा सप्तम्यां जघन्या । “दस वाससहस्स रयणाए" इति प्रथमायां रत्नप्रजायां पृथिव्यां जघन्या स्थितिर्दश वर्षसहस्राणि । श्यमत्र नावना-रत्नप्रजायां पृथिव्यां जघन्या स्थितिर्दश वर्षसहस्राणि । शर्करामनायामेकं सागरोपमं । वालुकाप्रज्ञायां त्रीणि सागरोपमाणि । पङ्कप्रनायां सप्त । धूमप्रजायां दश । तमःप्रजायां सप्तदश । तमस्तमःमनायां 3 कालादिषु नरकावासेषु वाविंशतिरिति ॥ ३४ ॥ । इह रत्नप्रजायां त्रयोदश नरकप्रस्तटाः, शर्करामनायामेकादश, वालुकाप्रजायां नव, पङ्कप्रजायां सप्त, धूमप्रजायां पञ्च, तमःप्रजायां त्रयः, तमस्तमः प्रज्ञायामेकः । उक्तं च-"नरकपटखान्यधोऽधो घान्यां धान्यां हीनानि" । ततः प्रतिप्रस्तटं जघन्यामुत्कृष्टां च स्थिति विवकुः प्रथमतो रक्षमनायां गाथात्रयेणाहदसनाईय सहस्सा, पढमे पयरम्मि लिई जहन्नियरा।सासययुणिया विश्ए, तश्यम्मि पुणो श्मा होश onsertenente CROCa
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy