SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ सटीकः ।। वृहत्सं० 18 ननई लक जहन्ना, उक्कोसा पुवकोमि निदिहा।श्राश्वपुवकोमी, दसनागो सायरस्सियरा ॥ २३६ ॥ ॥ए.॥ दसनागो पंचमए, दो दसजागा य होश उक्कोसा । एगुत्तरवुढीए, दसेव नागा नवे जाव ॥ २३७ ॥ व्याख्या-रत्नप्रज्ञायां प्रथमे प्रस्तटे दश वर्षसहस्राणि जघन्या स्थितिः, उत्कृष्टा नवतिवर्षसहस्राणि । सैवेयं (सा चेयं ) जघन्योत्कृष्टा च शतगुणिता दितीये प्रस्तटे जघन्योत्कृष्टा च स्थितिनवति । तद्यथा-दश लदा जघन्या स्थितिः १००००० 0 । नवतिर्लक्षाः ए000000 उत्कृष्टा । तृतीये प्रस्तटे पुनरियं वक्ष्यमाणा जघन्योत्कृष्टा च स्थितिवति, तामेवाह-"ननई” इत्यादि, नवतिर्लदाः ए.00000 जघन्या, उत्कृष्टा पूर्वकोटिनिर्दिष्टा तीकरगणधरैः । चतुर्थे । प्रस्तट आदौ जघन्यपदे स्थितिः पूर्वकोटिः, इतरोत्कृष्टा सागरोपमस्य दशजागो दशमो जागः । पञ्चमे प्रस्तटे सागरोपमस्यैको दशजागो जघन्या स्थितिः, हौ दशनागावुत्कृष्टौ । अत ऊर्ध्वमेकैको दशनागः प्रतिप्रस्तटं तावकृर्षि नेतब्यो यावत्रयोदशे प्रस्तटे दशैव नागा उत्कृष्टा स्थितिनवति परिपूर्ण सागरोपमं नवतीत्यर्थः । तद्यथा-पठे प्रतरे को दशनागौ सागरोपमस्य जघन्या स्थितिः, त्रय उत्कृष्टा । सप्तमे प्रस्तटे त्रयो जघन्या, चत्वार उत्कृष्टा । अष्टमे प्रस्तटे चत्वारो जघन्या, पञ्चोत्कृष्टा । नवमे पञ्च जघन्या, पमुत्कृष्टा । दशमे षड् जघन्या, सप्तोत्कृष्टा । एकादशे सप्त जघन्या, अष्टावुत्कृष्टा । बादशेऽष्टौ जघन्या, नवोत्कृष्टा । त्रयोदशे नव जघन्या, दशोत्कृष्टा परिपूर्णसागरोपममुत्कृ-| टमित्यर्थः ॥ २३५-२३६-२३७ ॥ स्थापना SACROREOGRECRUICROADCASS
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy