________________
HDCORRECRUCO45*
त्पत्त्यनन्तरमेव प्रसक्ता अत्यन्तमासक्ता नवन्ति । अत एवासमाप्तकर्तव्या इदं मऊनादिकं कृत्वदं प्रेशणकनिरीदणादिकं कर्तव्यमित्यसमाप्तकर्तव्यपरम्पराः । तथाऽनधीनमनुष्यकार्या न खलु तेषां किमपि कार्य मनुष्याधीनं नवति, येन स्वप्रयोजननिष्पत्तये ते मनुष्यसमीपे समागचेयुः, अनुपमसामर्थ्य युक्ततया तेषां स्वत एव स्वप्रयोजननिष्पादनात् । तत एतैः कारणैरिमं नरनवं नराणां नवो यत्रासो नरनवो मनुष्यलोकस्तं, अशुलमशुलगन्धोपेतं न सुरा आगवन्ति ॥२३०॥
अशुजगन्धोपेतत्वमेव मनुष्यलोकस्य ख्यापयतिचत्तारि पंच जोअणसया गंधो य मणुअलोअस्त । नळं वच जेणं, न दु देवा तेण आवंति ॥२३॥
व्याख्या-येन कारणेन चत्वारि पञ्च वा योजनशतानि यावन्मनुष्यलोकस्य सम्बन्धिमृतककलेबरमूत्रपुरिपादिननवोऽशुलो गन्ध ऊर्व गति, तेन कारणेन देवा वैमानिका न तु नैव मनुष्यलोक श्रागन्ति, तीर्थकरादिकाले तु नीश्रकरादिपुण्यप्रजावादागवन्ति स्म । ननु नवन्यो योजनेच्यः परतो गता गन्धपुजला घ्राणेनिज्यविपया न जवन्ति. ततः | कथमुच्यते चत्वारि पञ्च वा योजनशतानि मनुष्यलोकस्याशुलो गन्ध ऊर्ध्व गति, तेन देवा नागचन्तीति ? सत्यमेतत् , किं तु य इतः स्थानावं गन्धपुजला गन्ति, ते नवन्यो योजनेच्यः परतो गता घाणेनिध्य विषया न जवन्ति, ये| त्वितः स्थानादूर्व निरन्तरं गन्ननिरपान्तरालेऽन्ये गन्धपुकता वास्यन्ते, ततोऽप्यूर्ध्व गन्ति, तैरपि निरन्तरमूर्ध्व गद्यहै निरन्येऽपान्तरालवर्तिनो गन्धपुजला जाव्यन्ते, ततोऽप्यूर्ध्व गन्ति, तैरप्यूर्व गझिरन्ये वात्यन्ते, इत्येवं परंपरया
चत्वारि पश्च वा योजनशतान्यूर्व गन्धस्य संजवः । तत्र यदा मनुष्योत्रे प्रसूता मनुष्या मृतककलेवराणि च तियङम