________________
| सटीकः॥
वृहत्सं०
॥10॥
****5-AMRAGACAS
त्वाहिशेषणविशेष्यपदपूर्वापरीनावव्यत्ययो मकारस्त्वलाक्षणिकः, अम्लानपुष्पदामानो म्लानिरहितवक्षःस्थलावलम्बिपुष्प- दामानः । तथा महीतलमवतीर्णा अपि स्वन्नावत एव चतुरङ्गुलैऋमि न स्पृशन्तीति जिनास्तीर्थकरा ब्रुवते ॥ २२७॥
सम्प्रति येन कारणेन वैमानिकसुरा इहागवन्ति तत्कारणमाहजिणपंचसु कहाणेसु चेव महरिसितवाणुनावा । जम्मंतरनेहेण य, श्रागन्ति सुरा श्हरं॥श्॥
व्याख्या-जिनानां तीर्थकृतां जन्मादिषु पञ्चसु कट्याणकेषु, तथा महर्षीणां तपोऽनुलावतस्तपःप्रजावाकृष्टचेतस्तया, तथेहत्ये वापि प्राणिविशेष शालिनत्रादिप्रख्ये जन्मान्तरस्नेहेन जन्मान्तरानुगतस्नेहप्रतिवछतया सुरा इहागन्ति॥२२॥
. जिनानां पञ्चसु कल्याणकेषु सुरा इहागबन्तीत्युक्तमेतदेव जावयतिअवयरणजम्म निरकमणनाणनिताणपंचकहाणे। तिबयराणं नियमा, करंति सेसेसु खित्तेसु ॥२॥ व्याख्या-निगद सिधा । नव मशेषेषु क्षेत्रेषु पञ्चदशस्वपि कर्मनमिषु ॥ २२॥
यथोक्तनिमित्तमन्तरेणान्यदा किमिति सुरा नागबन्तीत्यत श्राहसंकंतदिवपेमा, विसयपसत्तासमत्तकत्तवा । श्रणहीणमणुअकजा, नरनवमसुहं न इंति सुरा ॥३०॥ ___व्याख्या-"निमित्तकारणहेतुषु सर्वासां विज्ञक्तीनां प्रायो दर्शन" इति वचनात्सर्वत्र हेतौ प्रथमा । ततो यमर्थः-यदैव देवलोकेषु देवा उत्पद्यन्ते तदैव तेषां दिव्यं देवलोकनावि देवाङ्गनादिविषयं परमं प्रेम संक्रामति दिव्याङ्गनादीनामतिमनोहारित्वात् । तथा विषयेषु देवलोकसंबन्धिविहामात्रोपनतेषु मनोज्ञेषु शब्दरूपरसगन्धस्पर्शेषू
॥